Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gantavya-panya vanije
Previous
-
Next
Click here to hide the links to concordance
gantavya
-
pa
ṇ
ya
vā
ṇ
ije
||
PS
_
6
,
2
.
13
||
_____
START
JKv
_
6
,
2
.
13
:
vāṇijaśabde
uttarapade
tatpuruṣe
samāse
gantavyavāci
paṇyavāci
ca
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
madravāṇijaḥ
/
kāśmīravāṇijaḥ
/
gāndhārivāṇijaḥ
/
madrādiṣu
gatvā
vyavaharanti
ity
arthaḥ
/
saptamīsamāsā
ete
/
tatra
madraśabdo
rakpratyayāntatvād
antodāttaḥ
/
kāśmīraśabdo
'
pi
pr̥ṣodarādiṣu
madyodātaḥ
/
gāndhāriśabdaḥ
kardamādiṣu
paṭhyate
,
tatra
kardamādīnāṃ
ca
iti
pakṣe
ādyudātto
bhavati
,
dvitīyo
vā
/
paṇye
-
govāṇijaḥ
/
aśvavāṇijaḥ
/
gośabdo
'
ntodāttaḥ
/
aśvaśabdaḥ
ādyudāttaḥ
/
gantavyāṇyam
iti
kim
?
paramavāṇijaḥ
/
uttamavāṇijaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL