Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

mātropajñopakramacchāye napusake || PS_6,2.14 ||


_____START JKv_6,2.14:

mātrā upajñā upakrama chāyā eteṣu uttarapadeṣu napuṃsakavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
bhikṣāmātraṃ na dadāti yācitaḥ /
samudramātraṃ na saro 'sti kiṃcana /
mātraśabdo 'yaṃ vr̥ttiviṣaya eva tulyapramāṇe vartate /
tatra bhikṣāyās tulyapramāṇam iti asvapadavigrahaḥ ṣaṣṭhīsamāsaḥ /
tatra bhikṣāśabdaḥ guroś ca halaḥ (*3,3.103) ity apratyayānto 'ntodāttaḥ /
samudraśabdo 'pi phiṣi pāṭalāpālaṅkāmbāsāgarārthānām ity antodātta eva /
upajñā - pāṇinopajñam akālakam vyākaraṇam /
vyāṅyupajñaṃ duṣkaraṇam /
āpiśalyupajñaṃ gurulāghavam /
ṣaṣṭhīsamāsā ete /
tatra paṇino 'ptyam ity aṇantaḥ pāṇinaśabdaḥ pratyayasvareṇa antodāttaḥ /
vyāḍiriñantatvād ādyudāttaḥ /
tadvadāpiśaliḥ /
upakram - āḍhyopakramam prāsādaḥ /
darśanīyoopakramam /
sukumāropakramam /
nandopakramāṇi mānāni /
ete 'pi ṣaṣṭhīsamāsā eva /
tatraityainaṃ dhyāyanti ity āḍhyāḥ /
ghañarthe kavidhānam iti kapratyayaḥ /
āṅpūrvād dhyāyateḥ pr̥ṣodarāditvāddhasya ḍhatvam /
tad ayam āḍhyaśabdaḥ thāthādisvareṇa antodāttaḥ /
darśanīyaśabdo ritvādupottamodāttaḥ /
sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /
darśaniyaśabdo ritvādupottamodāttaḥ /
sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /
nandaśabdaḥ pacādyaci vyutpāditaḥ /
upajñopakramāntasya tatpuruṣasya napuṃsakaliṅgatā upajñopakramaṃ tadādyācikhyāsāyām (*2,3.21) iti /

[#657]

chāyā - iṣucchāyam /
dhanuśchāyam /
iṣuśabdaḥ īṣeḥ kicca ity upratyayāntaḥ, tatra ca dhānye nit iti vartate, tena ādyudāttaḥ /
dhanuḥ śabdo 'pi nabviṣayasya anisantasya ity ādyudātta eva /
iṣūṇāṃ chāyā iti ṣaṣṭhīsamāsaḥ /
chāyā bāhulye (*2,4.22) iti napuṃsakaliṅgatā /
napuṃsake iti kim ? kuḍyacchāyā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL