Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
matropajñopakramacchaye napumsake
Previous
-
Next
Click here to hide the links to concordance
mātropajñopakramacchāye
napu
ṃ
sake
||
PS
_
6
,
2
.
14
||
_____
START
JKv
_
6
,
2
.
14
:
mātrā
upajñā
upakrama
chāyā
eteṣu
uttarapadeṣu
napuṃsakavācini
tatpuruṣe
samāse
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
bhikṣāmātraṃ
na
dadāti
yācitaḥ
/
samudramātraṃ
na
saro
'
sti
kiṃcana
/
mātraśabdo
'
yaṃ
vr̥ttiviṣaya
eva
tulyapramāṇe
vartate
/
tatra
bhikṣāyās
tulyapramāṇam
iti
asvapadavigrahaḥ
ṣaṣṭhīsamāsaḥ
/
tatra
bhikṣāśabdaḥ
guroś
ca
halaḥ
(*
3
,
3
.
103
)
ity
apratyayānto
'
ntodāttaḥ
/
samudraśabdo
'
pi
phiṣi
pāṭalāpālaṅkāmbāsāgarārthānām
ity
antodātta
eva
/
upajñā
-
pāṇinopajñam
akālakam
vyākaraṇam
/
vyāṅyupajñaṃ
duṣkaraṇam
/
āpiśalyupajñaṃ
gurulāghavam
/
ṣaṣṭhīsamāsā
ete
/
tatra
paṇino
'
ptyam
ity
aṇantaḥ
pāṇinaśabdaḥ
pratyayasvareṇa
antodāttaḥ
/
vyāḍiriñantatvād
ādyudāttaḥ
/
tadvadāpiśaliḥ
/
upakram
-
āḍhyopakramam
prāsādaḥ
/
darśanīyoopakramam
/
sukumāropakramam
/
nandopakramāṇi
mānāni
/
ete
'
pi
ṣaṣṭhīsamāsā
eva
/
tatraityainaṃ
dhyāyanti
ity
āḍhyāḥ
/
ghañarthe
kavidhānam
iti
kapratyayaḥ
/
āṅpūrvād
dhyāyateḥ
pr̥ṣodarāditvāddhasya
ḍhatvam
/
tad
ayam
āḍhyaśabdaḥ
thāthādisvareṇa
antodāttaḥ
/
darśanīyaśabdo
ritvādupottamodāttaḥ
/
sukumāraśabdaḥ
nañsubhyām
(*
6
,
2
.
172
)
ity
antodāttaḥ
/
darśaniyaśabdo
ritvādupottamodāttaḥ
/
sukumāraśabdaḥ
nañsubhyām
(*
6
,
2
.
172
)
ity
antodāttaḥ
/
nandaśabdaḥ
pacādyaci
vyutpāditaḥ
/
upajñopakramāntasya
tatpuruṣasya
napuṃsakaliṅgatā
upajñopakramaṃ
tadādyācikhyāsāyām
(*
2
,
3
.
21
)
iti
/
[#
657
]
chāyā
-
iṣucchāyam
/
dhanuśchāyam
/
iṣuśabdaḥ
īṣeḥ
kicca
ity
upratyayāntaḥ
,
tatra
ca
dhānye
nit
iti
vartate
,
tena
ādyudāttaḥ
/
dhanuḥ
śabdo
'
pi
nabviṣayasya
anisantasya
ity
ādyudātta
eva
/
iṣūṇāṃ
chāyā
iti
ṣaṣṭhīsamāsaḥ
/
chāyā
bāhulye
(*
2
,
4
.
22
)
iti
napuṃsakaliṅgatā
/
napuṃsake
iti
kim
?
kuḍyacchāyā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL