Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
purve bhutapurve
Previous
-
Next
Click here to hide the links to concordance
pūrve
bhūtapūrve
||
PS
_
6
,
2
.
22
||
_____
START
JKv
_
6
,
2
.
22
:
pūrvaśade
uttarapade
bhūtapūrvavācini
tatpuruṣe
samāse
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
āḍhyo
bhūtapūrvaḥ
āḍhyapūrvaḥ
/
pūrvaśabdo
vr̥ttiviṣaye
bhūtapūrve
vartate
,
tatra
viśeṣaṇaṃ
viśeṣyeṇa
iti
samāsaḥ
,
mayūravyaṃsakādirvā
draṣṭavyaḥ
/
darśanīyapūrvaḥ
/
sukumārapūrvaḥ
/
bhūtapūrve
iti
kim
?
paramapūrvaḥ
/
uttamapūrvaḥ
/
atra
pramaścāsau
pūrvaś
ca
iti
samāso
,
na
tu
paramo
bhūtapūrvaḥ
iti
/
tathā
hi
sati
udāharaṇam
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL