Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
vispasta-adini gunavacanesu
Previous
-
Next
Click here to hide the links to concordance
vispa
ṣṭ
a-
ādīni
gu
ṇ
avacane
ṣ
u
||
PS
_
6
,
2
.
24
||
_____
START
JKv
_
6
,
2
.
24
:
vispaṣṭādini
pūrvapadāni
gunavāneṣu
uttarapadeṣu
prakr̥tisvarāṇi
bhavanti
/
vispaṣṭakaṭukam
/
vicitrakaṭukam
/
vyaktakaṭukam
/
vispaṣṭalavaṇam
/
vicitralavaṇam
/
vyaktalavaṇam
/
vispaṣṭaṃ
kaṭukam
iti
vigr̥hya
supsupā
iti
samāsaḥ
/
vispaṣṭādayo
hy
atra
pravr̥ttinimittasya
viśeṣaṇam
/
kaṭukādibhiś
ca
śabdair
gunavad
dravyam
abhidhīyate
ity
asāmānādhikaranyam
ato
na
asti
karmadhārayaḥ
/
vispaṣṭaśabdo
gatiranantaraḥ
(*
6
,
2
.
49
)
ity
ādyudāttaḥ
/
vicitraśabdo
'
pi
avyayasvareṇa
/
vicittaśabdamanye
ahanti
/
so
'
pi
bahuvrīhisvareṇa
ādyudātta
eva
/
vyaktaśabdaḥ
udāttasvaritayor
yaṇaḥ
svarito
'
nudāttasya
(*
8
,
2
.
4
)
ity
ādisvaritaḥ
/
ye
ca
atra
apare
paṭhyante
tatra
sampannaśabdasthāthādisvareṇa
antodāttaḥ
/
paṭupaṇḍitaśabdau
pratyayasvareṇa
/
kuśalaśabdaḥ
kr̥tsvareṇa
antodattaḥ
/
capalaśabdaścitsvareṇa
antodāttaḥ
,
cuperaccopadhāyāḥ
ity
atra
hi
ciditi
vartate
/
nipuṇaśabdasthāthādisvareṇa
antodattaḥ
,
puṇerigupadhalakṣaṇaḥ
kapratyayo
'
yam
/
vispaṣṭādīni
iti
kim
?
paramalavaṇam
/
uttamalavaṇam
/
guṇavacaneṣu
iti
kim
?
vispaṣṭabrāhmaṇaḥ
/
vispaṣṭa
/
vicitra
/
vyakta
/
sampanna
/
paṭu
/
paṇḍita
/
kuśala
/
capala
/
nipuṇa
/
vispaṣṭādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL