Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vispaṣṭa-ādīni guavacaneu || PS_6,2.24 ||


_____START JKv_6,2.24:

vispaṣṭādini pūrvapadāni gunavāneṣu uttarapadeṣu prakr̥tisvarāṇi bhavanti /
vispaṣṭakaṭukam /
vicitrakaṭukam /
vyaktakaṭukam /
vispaṣṭalavaṇam /
vicitralavaṇam /
vyaktalavaṇam /
vispaṣṭaṃ kaṭukam iti vigr̥hya supsupā iti samāsaḥ /
vispaṣṭādayo hy atra pravr̥ttinimittasya viśeṣaṇam /
kaṭukādibhiś ca śabdair gunavad dravyam abhidhīyate ity asāmānādhikaranyam ato na asti karmadhārayaḥ /
vispaṣṭaśabdo gatiranantaraḥ (*6,2.49) ity ādyudāttaḥ /
vicitraśabdo 'pi avyayasvareṇa /
vicittaśabdamanye ahanti /
so 'pi bahuvrīhisvareṇa ādyudātta eva /
vyaktaśabdaḥ udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity ādisvaritaḥ /
ye ca atra apare paṭhyante tatra sampannaśabdasthāthādisvareṇa antodāttaḥ /
paṭupaṇḍitaśabdau pratyayasvareṇa /
kuśalaśabdaḥ kr̥tsvareṇa antodattaḥ /
capalaśabdaścitsvareṇa antodāttaḥ, cuperaccopadhāyāḥ ity atra hi ciditi vartate /
nipuṇaśabdasthāthādisvareṇa antodattaḥ, puṇerigupadhalakṣaṇaḥ kapratyayo 'yam /
vispaṣṭādīni iti kim ? paramalavaṇam /
uttamalavaṇam /
guṇavacaneṣu iti kim ? vispaṣṭabrāhmaṇaḥ /
vispaṣṭa /
vicitra /
vyakta /
sampanna /
paṭu /
paṇḍita /
kuśala /
capala /
nipuṇa /
vispaṣṭādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL