Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
pugesv anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
pūge
ṣ
v
anyatarasyām
||
PS
_
6
,
2
.
28
||
_____
START
JKv
_
6
,
2
.
28
:
pūgā
gaṇāḥ
,
tadvācini
uttarapade
karmadhāraye
samāse
kumārasya
anyatarasyām
ādir
udātto
bhavati
/
kumāracātakāḥ
,
kumāracātakāḥ
,
kumāracātakāḥ
/
kumāralohadhvajāḥ
,
kumāralohadhvajāḥ
,
kumāralohadhvajāḥ
/
kumārabalāhakāḥ
,
kumārabalāhakāḥ
,
kumārabalāhakāḥ
/
kumārajīmūtāḥ
,
kumārajīmūtāḥ
,
kumārajīmūtāḥ
/
cātakādayaḥ
pūgaśabdāḥ
,
tebhyaḥ
pūgāññyo
'
grāmaṇīpūrvāt
(*
5
,
3
.
112
)
iti
ñyaḥ
pratyayaḥ
,
tasya
tadrājasya
bahuṣu
tena
+
eva
striyām
(*
2
,
4
.
62
)
iti
luk
/
atra
yadā
ādyudāttatvaṃ
na
bhavati
tadā
kumāraś
ca
(*
6
,
2
.
26
)
iti
pūrvapadaprakr̥tisvaratvam
eke
kurvanti
/
ye
tu
tatra
pratipadoktasya
grahaṇam
icchanti
teṣāṃ
samāsāntodāttatvam
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL