Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pūgev anyatarasyām || PS_6,2.28 ||


_____START JKv_6,2.28:

pūgā gaṇāḥ, tadvācini uttarapade karmadhāraye samāse kumārasya anyatarasyām ādir udātto bhavati /
kumāracātakāḥ, kumāracātakāḥ, kumāracātakāḥ /
kumāralohadhvajāḥ, kumāralohadhvajāḥ, kumāralohadhvajāḥ /
kumārabalāhakāḥ, kumārabalāhakāḥ, kumārabalāhakāḥ /
kumārajīmūtāḥ, kumārajīmūtāḥ, kumārajīmūtāḥ /
cātakādayaḥ pūgaśabdāḥ, tebhyaḥ pūgāññyo 'grāmaṇīpūrvāt (*5,3.112) iti ñyaḥ pratyayaḥ, tasya tadrājasya bahuṣu tena+eva striyām (*2,4.62) iti luk /
atra yadā ādyudāttatvaṃ na bhavati tadā kumāraś ca (*6,2.26) iti pūrvapadaprakr̥tisvaratvam eke kurvanti /
ye tu tatra pratipadoktasya grahaṇam icchanti teṣāṃ samāsāntodāttatvam eva bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL