Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ūkālo 'j-jhrasva-dīrgha-pluta || PS_1,2.27 ||


_____START JKv_1,2.27:

ū iti trayāṇām ayaṃ mātrika-dvimātrika-trimātrikāṇāṃ praśliṣṭa-nirdeśaḥ /
hrasva-dīrgha-plutaḥ iti dvandva-ikavad bhāve puṃlliṅga-nirdeśaḥ /
u ū ū3 ity evaṃ kālo aj yathā-kramaṃ hrasva-dīrgha-plutaḥ ity evaṃ sañjño bhavati /
ukālo hrasvaḥ - dadhi /
madhu /
ūkālo dīrghaḥ - kumārī /
gaurī /
ū3kālaḥ plutaḥ - devadatta3 atra nv-asi /
kāla-grahaṇaṃ parimāṇa-artham /
dīrgha-plutayoḥ hrasva-sañjñā bhūt /
ālūya, pralūya, hrasvasya piti kr̥ti tuk (*6,1.71) iti tuṅ na bhavati /

[#38]
aj-grahaṇaṃ saṃyoga-ac-samudāya-nivr̥tty-artham /
pratakṣya, prarakṣya, hrasvāśrayas tuṅ bhūt /
titaucchātram, dīrghāt (*6,1.75), padāntād (*6,1.76) iti vibhāṣā tuṅ bhūt /
hrasva-dīrgha-pluta-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) /
akr̥t-sarvadhātukayor dīrghaḥ (*7,4.25) /
vākyasya ṭeḥ pluta udāttaḥ (*8,2.82) //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL