Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
iganta-kala-kapala-bhagala-saravesu dvigau
Previous
-
Next
Click here to hide the links to concordance
iganta
-
kāla
-
kapāla
-
bhagāla
-
śarāve
ṣ
u
dvigau
||
PS
_
6
,
2
.
29
||
_____
START
JKv
_
6
,
2
.
29
:
igante
uttarapade
,
kālavācini
,
kapāla
bhagāla
śarāva
ity
eteṣu
ca
dvigau
samāse
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
iganta
-
pañcāratniḥ
/
daśāratniḥ
/
pañcāratnayaḥ
pramāṇamasya
,
daśāratnayaḥ
pramāṇamasya
iti
taddhitārthe
dviguḥ
,
pramāṇe
laḥ
dvigor
nityam
iti
mātraco
lopaḥ
/
iganta
/
kāla
-
pañcamāsyaḥ
/
daśamāsyaḥ
/
pañca
māsān
bhr̥to
bhūto
bhāvī
vā
iti
taddhitārthe
dvigor
yap
(*
5
,
1
.
82
) /
pañcavarṣaḥ
/
daśavarṣaḥ
/
varṣāl
luk
ca
(*
5
,
1
.
88
)
iti
ṭhaño
luk
/
kāla
/
kapāla
-
pañcakapālaḥ
/
daśakapālaḥ
/
kapāla
/
bhagāla
-
pañcabhagālaḥ
/
daśabhagālaḥ
/
bhagāla
/
śarāva
-
pañcaśarāvaḥ
/
daśaśarāvaḥ
/
saṃskr̥taṃ
bhakṣāḥ
(*
4
,
2
.
16
)
iti
taddhitārthe
ete
samāsāḥ
dvigor
lug
anapatye
(*
4
,
1
.
88
)
iti
kr̥tāṇpratyayalopā
draṣṭavyāḥ
/
igantādiṣu
iti
kim
?
pañcabhir
aśvaiḥ
krītaḥ
pañcāśvaḥ
/
daśāśvaḥ
/
dvigau
iti
kim
?
paramāratniḥ
/
paramaśarāvam
/
pañcāratnyo
daśāratnyaḥ
iti
ca
yaṇguṇayoḥ
bahiraṅgalakṣaṇayor
asiddhatvāt
sthānivadbhāvād
vā
dvigusvara
igantalakṣaṇaḥ
pravartate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL