Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bahv-anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
bahv
-
anyatarasyām
||
PS
_
6
,
2
.
30
||
_____
START
JKv
_
6
,
2
.
30
:
bahuśabdaḥ
pūrvapadam
igantādiṣu
uttarapadeṣu
dvigau
samāse
'
nyatarasyāṃ
prakr̥tisvaraṃ
bhavati
/
pūrveṇa
nityaṃ
prāpte
vikalpaḥ
/
bahvaratniḥ
,
bahvaratniḥ
/
bhaumāsyaḥ
,
bahumāsyaḥ
/
bahukapālaḥ
,
bahukapālaḥ
/
bahubhagālaḥ
,
bahubhagālaḥ
/
bahuśarāvaḥ
,
bahuśarāvaḥ
/
bahuśabdo
'
ntodāttaḥ
,
tasya
prakr̥tisvare
kr̥te
yatra
yaṇādeśaḥ
tatra
udāttasvaritayor
yaṇaḥ
svarito
'
nudāttasya
(*
8
,
2
.
4
)
ity
eṣa
svaro
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL