Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
saptami siddha-suska-pakva-bandhesv akalat
Previous
-
Next
Click here to hide the links to concordance
saptamī
siddha
-
śu
ṣ
ka-
pakva
-
bandhe
ṣ
v
akālāt
||
PS
_
6
,
2
.
32
||
_____
START
JKv
_
6
,
2
.
32
:
saptamyantaṃ
pūrvapadaṃ
siddha
śuṣka
pakva
bandha
ity
eteṣu
uttarapadeṣu
rakr̥tisvaraṃ
bhavati
sā
cet
saptamī
kālān
na
bhavati
/
sāṃkaśyasiddhaḥ
,
sāṃkāśyasiddhaḥ
/
kāmpilyasiddhaḥ
,
kāmpilyasiddhaḥ
/
sāṃkāśyakāmpilyaśabdau
ṇyapratyayāntau
antodāttau
/
phiṣi
tu
sāṃkāśyakāmpilyanasikyadārvāghāṭānām
antaḥ
pūrvaṃ
vā
iti
paṭhyate
,
tatra
pakṣe
madhyodāttāv
api
bhavataḥ
/
śuṣka
-
ūkaśuṣkaḥ
/
nidhanaśuṣkaḥ
/
ūkaśabdo
bahulavacanādavateḥ
kakpratyayānto
'
ntodāttaḥ
/
nidhanaśabdaḥ
nidhāñaḥ
kyapratyaye
madhyodāttaḥ
/
pakva
-
kumbhīpakvaḥ
/
kalasīpakvaḥ
/
bhrāṣṭrapakvaḥ
/
kumbhīkalasīśabdau
ṅīṣantāv
antodāttau
/
bhrāṣṭraśabdaḥ
ṣṭranpratyayāntaḥ
ādyudāttaḥ
/
bandha
-
cakrabandhaḥ
/
cārakabandhaḥ
/
cakraśabdo
'
ntodāttaḥ
/
cārakaśabdo
ṇvalanta
ādyudāttaḥ
/
akālāt
iti
kim
?
pūrvāhṇasiddhaḥ
/
aparāhṇasiddhaḥ
/
saptamīsvaraḥ
kr̥tsvareṇa
bādhitaḥ
punar
ayaṃ
vidhīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL