Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
pari-praty-upa-apa varjyamana-ahoratra-avayavesu
Previous
-
Next
Click here to hide the links to concordance
pari
-
praty
-
upa
-
apā
varjyamāna
-
ahorātra
-
avayave
ṣ
u
||
PS
_
6
,
2
.
33
||
_____
START
JKv
_
6
,
2
.
33
:
pari
prati
upa
apa
ity
ete
pūrvapadabhūtā
varjyamānavācini
aharavayavavācini
rātryavayavavācini
ca
+
uttarapade
prakr̥tisvarā
bhavanti
/
paritrigartaṃ
vr̥ṣṭo
devaḥ
/
parisauvīram
/
parisārvaseni
/
prati
-
pratipūrvāhṇam
/
pratyaparāhṇam
/
pratipūrvarātram
/
pratyapararātram
/
upa
-
upapūrvāhṇam
/
upāparāhṇam
/
upapūrvarātram
/
upāpararātram
/
apa
-
apatrigartaṃ
vr̥ṣṭo
devaḥ
/
apasauvīram
/
apasārvaseni
/
nipātā
ādyudāttā
upasargāś
ca
abhivarjam
iti
ādyudāttāni
pūrvapadāni
/
tatpuruṣe
bahuvrīhau
ca
siddhatvāt
avyayaībhāvārtho
'
yam
ārambhaḥ
/
tatra
apaparīvarjane
vartete
,
iti
tayor
eva
varjyamānam
uttarapadaṃ
,
netarayoḥ
/
ahorātrāvayavā
api
varjyamānā
eva
tayor
bhavanti
iti
na
pr̥thagudāhriyate
/
varjyamānāhorātrāvayaveṣu
iti
kim
?
pratyagni
śalabhāḥ
patanti
/
parivanam
ity
atra
vanaṃ
samāse
(*
6
,
2
.
178
)
ity
etad
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL