Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pari-praty-upa-apā varjyamāna-ahorātra-avayaveu || PS_6,2.33 ||


_____START JKv_6,2.33:

pari prati upa apa ity ete pūrvapadabhūtā varjyamānavācini aharavayavavācini rātryavayavavācini ca+uttarapade prakr̥tisvarā bhavanti /
paritrigartaṃ vr̥ṣṭo devaḥ /
parisauvīram /
parisārvaseni /
prati - pratipūrvāhṇam /
pratyaparāhṇam /
pratipūrvarātram /
pratyapararātram /
upa - upapūrvāhṇam /
upāparāhṇam /
upapūrvarātram /
upāpararātram /
apa - apatrigartaṃ vr̥ṣṭo devaḥ /
apasauvīram /
apasārvaseni /
nipātā ādyudāttā upasargāś ca abhivarjam iti ādyudāttāni pūrvapadāni /
tatpuruṣe bahuvrīhau ca siddhatvāt avyayaībhāvārtho 'yam ārambhaḥ /
tatra apaparīvarjane vartete, iti tayor eva varjyamānam uttarapadaṃ, netarayoḥ /
ahorātrāvayavā api varjyamānā eva tayor bhavanti iti na pr̥thagudāhriyate /
varjyamānāhorātrāvayaveṣu iti kim ? pratyagni śalabhāḥ patanti /
parivanam ity atra vanaṃ samāse (*6,2.178) ity etad bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL