Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

rājanya-bahuvacana-dvandve 'ndhaka-vr̥ṣṇiu || PS_6,2.34 ||


_____START JKv_6,2.34:

rājanyavācināṃ bahuvacanāntānāṃ yo dvandvo 'ndhakavr̥ṣṇiṣu vartate tatra pūrvapadaṃ prakr̥tisvaram bhavati /
śvāphalkacaitrakāḥ /
caitrakarodhakāḥ /
śinivāsudevāḥ /
śvāphalkaśabdaḥ caitrakaśabdaś ca r̥ṣyandhakavr̥ṣṇikurubhyaś ca (*4,1.114) iti aṇantāvantodāttau /
śiniśabda ādyudāttaḥ, sa tadapatyeṣv abhedena vartate /
rājanya iti kim ? dvaipyahaimāyanāḥ /
dvīpe bhavāḥ iti dvīpād anusamudraṃ yañ (*4,3.10) /
haimer apatyaṃ yuvā haimāyanaḥ /
andhakavr̥ṣṇaya ete na tu rājanyāḥ /
rājanyagrahaṇam iha abhiṣiktavaṃśyānāṃ kṣatriyāṇāṃ grahaṇārtham /
ete ca na abhiṣiktavaṃśyāḥ /
bahuvacanagrahaṇaṃ kim ? saṅkarṣaṇavāsudevau /
dvandve iti kim ? vr̥ṣṇīnāṃ kumārāḥ vr̥ṣṇikumārāḥ /
andhakavr̥ṣṇiṣu iti kim ? kurupañcālāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#662]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL