Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
rajanya-bahuvacana-dvandve 'ndhaka-vrrsnisu
Previous
-
Next
Click here to hide the links to concordance
rājanya
-
bahuvacana
-
dvandve
'
ndhaka
-
vr
̥ṣṇ
i
ṣ
u
||
PS
_
6
,
2
.
34
||
_____
START
JKv
_
6
,
2
.
34
:
rājanyavācināṃ
bahuvacanāntānāṃ
yo
dvandvo
'
ndhakavr̥ṣṇiṣu
vartate
tatra
pūrvapadaṃ
prakr̥tisvaram
bhavati
/
śvāphalkacaitrakāḥ
/
caitrakarodhakāḥ
/
śinivāsudevāḥ
/
śvāphalkaśabdaḥ
caitrakaśabdaś
ca
r̥ṣyandhakavr̥ṣṇikurubhyaś
ca
(*
4
,
1
.
114
)
iti
aṇantāvantodāttau
/
śiniśabda
ādyudāttaḥ
,
sa
tadapatyeṣv
abhedena
vartate
/
rājanya
iti
kim
?
dvaipyahaimāyanāḥ
/
dvīpe
bhavāḥ
iti
dvīpād
anusamudraṃ
yañ
(*
4
,
3
.
10
) /
haimer
apatyaṃ
yuvā
haimāyanaḥ
/
andhakavr̥ṣṇaya
ete
na
tu
rājanyāḥ
/
rājanyagrahaṇam
iha
abhiṣiktavaṃśyānāṃ
kṣatriyāṇāṃ
grahaṇārtham
/
ete
ca
na
abhiṣiktavaṃśyāḥ
/
bahuvacanagrahaṇaṃ
kim
?
saṅkarṣaṇavāsudevau
/
dvandve
iti
kim
?
vr̥ṣṇīnāṃ
kumārāḥ
vr̥ṣṇikumārāḥ
/
andhakavr̥ṣṇiṣu
iti
kim
?
kurupañcālāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
662
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL