Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
acarya-upasarjanas ca antevasi
Previous
-
Next
Click here to hide the links to concordance
ācārya
-
upasarjanaś
ca
antevāsī
||
PS
_
6
,
2
.
36
||
_____
START
JKv
_
6
,
2
.
36
:
ācāryopasarjanāntevāsināṃ
yo
dvandvaḥ
,
tatra
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
āpiśalapāṇinīyāḥ
/
pāṇinīyarauḍhīyāḥ
/
rauḍhīyakāśakr̥tsnāḥ
/
apiśalasyāpatyamāpiśalirācaryaḥ
,
ata
iñ
(*
4
,
1
.
95
) /
tena
proktam
āpiśalam
,
iñaś
ca
(*
4
,
2
.
112
)
ityaṇ
/
tad
adhīyate
ye
'
ntevāsinaḥ
te
'
py
āpiśalāḥ
,
proktāl
luk
(*
4
,
2
.
64
)
iti
tasya
taddhitasyādhyetari
vihitasya
luk
kriyate
/
āpiśaler
vā
chātrāḥ
āpiśalāḥ
,
ity
ubhayathāpyācaryopasarjanaścāntevāsī
bhavati
/
ācāryopasarjanagrahaṇaṃ
dvandvaviśeṣaṇārtham
,
sakalo
dvandvaḥ
ācāryopasarjano
yathā
vijñāyeta
/
iha
mā
bhūt
,
pāṇiniyadevadattau
/
ācāryopasarjane
iti
kim
?
chāndasavaiyākaraṇāḥ
/
antevāsī
iti
kim
?
āpiśalapāṇinīye
śāstre
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL