Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
karta-kaujapa-adayas ca
Previous
-
Next
Click here to hide the links to concordance
kārta
-
kaujapa
-
ādayaś
ca
||
PS
_
6
,
2
.
37
||
_____
START
JKv
_
6
,
2
.
37
:
kārtakaujapādayo
ye
dvandvāḥ
teṣu
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
prakr̥tisvarapūrvapadāḥ
kārtakaujapādayo
bhavanti
/
vibhaktyantānāṃ
pāṭho
vacanavivakṣārthaḥ
/
cakāro
dvandvādhikārānuvr̥ttyarthaḥ
/
kārtakaujapau
/
kr̥tasya
apatyaṃ
,
kujapasya
apatyam
ity
aṇantāvetau
/
sāvarṇimāṇḍūkeyau
/
sāvarṇiriñantaḥ
/
avantyaśmakāḥ
/
avanter
apatyāni
vahūni
,
tannivāso
janapado
'
vantayaḥ
/
tathā
aśmakāḥ
/
pailaśyāparṇeyāḥ
/
yuvadvandvo
'
yam
/
pīlāyāḥ
apatyaṃ
pailaḥ
,
tasya
apatyaṃ
yuvā
iti
aṇo
dvyacaḥ
(*
4
,
1
.
156
)
iti
vihitasya
phiñaḥ
pailādibhyaś
ca
(*
2
,
4
.
59
)
iti
luk
/
śyāparṇaśabdo
bidādiḥ
,
tasya
apatyaṃ
strī
śyāparṇī
,
tadapatyaṃ
yuvā
śyāparṇeyaḥ
/
bahuvacanamatantram
,
tena
pailaśyāparṇeyau
ity
atra
api
bhavati
/
kapiśyāparṇeyāḥ
/
kapirantodāttaḥ
,
tasya
apatyaṃ
bahutve
kapi
-
bodha
-
aṅgirase
(*
4
,
1
.
107
)
iti
utpannasya
yañaḥ
yañañoś
ca
iti
luk
,
tena
atra
bahutvam
āśrīyata
eva
/
[#
663
]
śaitikākṣapāñcāleyāḥ
/
śitikākṣo
nāma
r̥ṣiḥ
,
tasya
apatyam
iti
r̥ṣyaṇ
,
tadapatye
yūni
ya
iñ
tasya
ṇyakṣatriyārṣañito
yūni
lugaṇiñoḥ
(*
2
,
4
.
58
)
iti
luk
/
pāñcālasya
apatyaṃ
strī
pāñcālī
,
tadapatyam
yuvā
pāñcāleyaḥ
/
atra
api
bahuvacanam
avivakṣitam
iti
śaitikākṣapañcāleyau
ity
atra
api
bhavati
/
kaṭukavārcaleyāḥ
/
kaṭukasya
apatyam
iti
ata
iñ
(*
4
,
1
.
95
),
tasya
bahvaca
iñaḥ
prācyabharateṣu
(*
2
,
4
.
66
)
iti
bahuṣu
luk
/
varcalāyāḥ
apatyaṃ
vārcaleyaḥ
/
śākalaśunakāḥ
/
śakalasya
apatyaṃ
śākalyaḥ
,
tasya
chātrāḥ
śākalāḥ
/
kaṇvādibhyo
gotre
(*
4
,
2
.
111
)
ity
aṇ
/
śunakasya
apataym
iti
bidādibhyo
'
ñ
(*
4
,
1
.
104
),
tasya
bahuṣu
luk
/
śākalaśaṇakāḥ
iti
kecit
paṭhanti
/
teṣāṃ
śaṇakaśabād
utpannasya
iñaḥ
bahvaca
iñaḥ
prācyabharateṣu
(*
2
,
4
.
66
)
iti
bahuṣu
luk
/
śunakadhātreyāḥ
/
dhātryā
apatyaṃ
dhātreyaḥ
/
śaṇakabābhravāḥ
/
babhrorapatyaṃ
bābhravaḥ
/
ārcābhimaudgalāḥ
/
r̥cābhena
proktam
adhīyate
ārcābhinaḥ
/
vaiśampāyanāntevāsitvāt
ṇiniḥ
/
mudgalaḥ
kaṇvādiḥ
,
tadapatyasya
chātrā
maudgalāḥ
/
kuntisurāṣṭrāḥ
/
kunteḥ
surāṣṭrasya
ca
apatyeṣu
bahuṣu
tannivāse
vā
janapade
dvandvo
'
yam
/
kunticintiśabdau
antodāttau
/
cintisurāṣṭrāḥ
kuntisurāṣṭravat
/
taṇḍavataṇḍāḥ
/
pacādyacpratyayāntau
antodāttau
etau
gargādiṣu
paṭhyete
/
tatra
apatyabahutve
yaño
luk
kriyate
/
gargavatsāḥ
/
atra
api
apatyeṣu
bahuṣu
iñaḥ
bahvaca
iñaḥ
prācyabharateṣu
(*
2
,
4
.
66
)
iti
luk
kriyate
/
bābhravaśālaṅkāyanāḥ
/
babhrorapatyaṃ
bābhravaḥ
/
śalaṅku
śalaṅkaṃ
ca
iti
śālaṅkāyanaḥ
/
bābhravadānacyutāḥ
/
dānacyutaśabdāt
iñaḥ
bahvacaḥ
iti
luk
/
kaṭhakālāpāḥ
/
kaṭhena
proktam
adhīyate
kaṭhāḥ
,
vaiśampāyanāntevāsitvāt
ṇiniḥ
,
tasya
kaṭhacarakāl
luk
/
kalāpinā
proktamadhīyate
kālāpāḥ
/
kalāpino
'
ṇ
(*
4
,
3
.
108
)
ity
aṇ
pratyayaḥ
,
tasmin
inaṇyanapatye
(*
6
,
4
.
164
)
iti
prakr̥tibhāve
prāpte
na
antasya
ṭilope
sabrahmacāripīṭhasarpi
ity
ādinopasaṅkhyānena
ṭilopaḥ
/
kaṭhakauthumāḥ
/
kuthuminā
proktamadhīyate
iti
prāgdīvyato
'
ṇ
(*
4
,
1
.
83
),
tasya
pūrvavat
ṭilopaḥ
/
kauthumalaukākṣāḥ
/
lokākṣeṇa
proktam
adhīyate
laukākṣāḥ
/
lokākṣasya
vā
apatyaṃ
laukākṣiḥ
,
tasya
chātrāḥ
laukākṣāḥ
/
strīkumāram
/
strīśabdo
'
ntodāttaḥ
/
maudapaippalādāḥ
/
mudasya
apatyaṃ
maudiḥ
/
tasya
chātrā
maudāḥ
/
tathā
paippalādāḥ
/
maudapaippalādāḥ
iti
dviḥ
paṭhyate
,
tasya
prayojanaṃ
pakṣe
samāsāntodāttatvam
eva
yathā
syād
iti
/
vatsajarat
/
vatsaś
ca
jarac
ca
/
vatsaśabdo
'
ntodāttaḥ
/
sauśrutapārthavāḥ
/
suśrutasya
pr̥thoś
ca
chātrāḥ
,
prāgdīvyato
'
ṇ
(*
4
,
1
.
83
) /
jarāmr̥tyū
/
yājyānuvākye
/
yajerṇyat
,
yajayācarucapravacarcaś
ca
(*
7
,
3
.
66
)
iti
kutvābhāvaḥ
/
tatsvaritam
(*
6
,
1
.
185
)
ity
antasvaritaḥ
/
anuvākyā
iti
vacer
anupūrvāt
ṇyat
/
ācāryopasarjanāntevāsinām
iha
pāṭhaḥ
prapñcārthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
664
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL