Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

mahān vrīhy-aparāha-gr̥ṣṭi-ivāsa-jābāla-bhāra-bhārata-hailihila-raurava-pravr̥ddheu || PS_6,2.38 ||


_____START JKv_6,2.38:

prakr̥tyā pūrvapadam iti vartate, dvandve iti nivr̥ttam /
mahān ity etat pūrvapadaṃ vrīhi aparāhṇa gr̥ṣṭi iṣvāsa jābāla bhāra bhārata hailihila laurava pravr̥ddha ity eteṣu uttarapadeṣu prakr̥tisvaraṃ bhavati /
mahavrīhiḥ /
mahāparāhṇaḥ /
mahāgr̥ṣṭiḥ /
maheṣvāsaḥ /
mahājābālaḥ /
mahābhāraḥ /
mahābhārataḥ /
mahāhailihilaḥ /
mahārauravaḥ /
mahāpravr̥ddhaḥ /
mahacchabdo 'ntodāttaḥ, tasya ratipadokto yaḥ samāsaḥ sanmahatparamotkr̥ṣṭāḥ pūjyamānaiḥ (*2,1.61) iti tatra+eṣa svaraḥ /
tena+eṣāṃ ṣaṣṭhīsamāso 'ntodātta eva bhavati, mahato vrīhiḥ mahadvrīhiḥ iti /
karmadhāraye 'niṣṭhā (*6,2.46) ity ayam api śreṇyādisamāse vidhiḥ iti pravr̥ddhaśabdaḥ iha paṭhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL