Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
mahan vrihy-aparahna-grrsti-isvasa-jabala-bhara-bharata-hailihila-raurava-pravrrddhesu
Previous
-
Next
Click here to hide the links to concordance
mahān
vrīhy
-
aparāh
ṇ
a-
gr
̥ṣṭ
i-
i
ṣ
vāsa-
jābāla
-
bhāra
-
bhārata
-
hailihila
-
raurava
-
pravr
̥
ddhe
ṣ
u
||
PS
_
6
,
2
.
38
||
_____
START
JKv
_
6
,
2
.
38
:
prakr̥tyā
pūrvapadam
iti
vartate
,
dvandve
iti
nivr̥ttam
/
mahān
ity
etat
pūrvapadaṃ
vrīhi
aparāhṇa
gr̥ṣṭi
iṣvāsa
jābāla
bhāra
bhārata
hailihila
laurava
pravr̥ddha
ity
eteṣu
uttarapadeṣu
prakr̥tisvaraṃ
bhavati
/
mahavrīhiḥ
/
mahāparāhṇaḥ
/
mahāgr̥ṣṭiḥ
/
maheṣvāsaḥ
/
mahājābālaḥ
/
mahābhāraḥ
/
mahābhārataḥ
/
mahāhailihilaḥ
/
mahārauravaḥ
/
mahāpravr̥ddhaḥ
/
mahacchabdo
'
ntodāttaḥ
,
tasya
ratipadokto
yaḥ
samāsaḥ
sanmahatparamotkr̥ṣṭāḥ
pūjyamānaiḥ
(*
2
,
1
.
61
)
iti
tatra
+
eṣa
svaraḥ
/
tena
+
eṣāṃ
ṣaṣṭhīsamāso
'
ntodātta
eva
bhavati
,
mahato
vrīhiḥ
mahadvrīhiḥ
iti
/
karmadhāraye
'
niṣṭhā
(*
6
,
2
.
46
)
ity
ayam
api
śreṇyādisamāse
vidhiḥ
iti
pravr̥ddhaśabdaḥ
iha
paṭhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL