Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
dasibharanam ca
Previous
-
Next
Click here to hide the links to concordance
dāsībhārā
ṇ
ā
ṃ
ca
||
PS
_
6
,
2
.
42
||
_____
START
JKv
_
6
,
2
.
42
:
kurugārhapata
riktaguru
asūtajaratī
aślīladr̥ḍharūpā
-
pārevaḍavā
taitilakadrū
paṇyakambala
ity
ete
samāsāḥ
,
teṣāṃ
dāsībhārādīnāṃ
ca
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
kurūṇāṃ
gārhapataṃ
kurugārhapatam
/
kr̥grorucca
iti
kuruśabdaḥ
kupratyayānto
'
ntodāttaḥ
/
kuruvr̥jyor
gārhapata
iti
vaktavyam
/
vr̥jīnāṃ
gārhapataṃ
vr̥jigārhapatam
/
vr̥jiśabda
ādyudāttaḥ
/
rikto
guruḥ
riktaguruḥ
,
riktaguruḥ
/
rikte
vibhāṣā
(*
6
,
1
.
208
)
iti
pūrvapadam
ādyudāttam
antodattaṃ
vā
/
asūtā
jaratī
asūtajaratī
/
aślīlā
dr̥ḍharūpā
aślīladr̥ḍharūpā
/
aślīlaśabdo
nañsamāsatvād
ādyudāttaḥ
/
śrīḥ
yasya
asti
tat
ślīlam
/
sidhmāder
ākr̥tigaṇatvāl
lac
/
kapilakāditvāc
ca
latvam
/
aślīladr̥ḍharūpā
iti
hi
saṃsthānamātreṇa
śobhanā
niḥśrīkā
lāvaṇyavirahitā
ucyate
/
pāre
vaḍavā
iva
pārevaḍavā
/
nipātanādivārthe
samāso
vibhaktyalopaś
ca
/
pāraśado
ghr̥tāditvādantodāttaḥ
/
taitilānāṃ
kadrūḥ
taitilakadrūḥ
/
titilino
'
patyaṃ
chātro
vā
taitilaḥ
ity
aṇantaḥ
/
paṇyakambalaḥ
/
paṇyaśabdo
yadantatvād
ādyudāttaḥ
/
paṇyakambalaḥ
sañjñāyām
iti
vaktavyam
/
anyatra
paṇitavye
kambale
samāsāntodāttattvam
eva
/
pratipadokte
hi
kr̥tyānāṃ
samāse
dvitīyā
dr̥tyā
ity
eṣa
vihitaḥ
svaritaḥ
/
dāsyā
bhāraḥ
dāsībhāraḥ
/
devahūtiḥ
/
devajūtiḥ
/
devasūtiḥ
/
devanītiḥ
/
antodāttaṃ
pūrvapadam
/
vasunītiḥ
/
vasuśadaḥ
ādyudāttaḥ
/
śr̥
̄
svr̥snihitrapyasivasi
ity
atra
dhānye
nit
iti
vartate
/
oṣadhiḥ
/
oṣo
dhīyate
'
syām
iti
karmaṇyadhikaraṇe
ca
(*
3
,
3
.
93
)
iti
kipratyayaḥ
/
oṣaśabdo
ghañantatvād
ādyudāttaḥ
/
candramāḥ
/
candre
mo
ḍit
iti
asipratyayānto
'
yam
/
candraśabdas
tu
rakpratyāntatvād
antodāttaḥ
/
yasya
tatpuruṣasya
pūrvapadaprakr̥tisvaratvam
iṣyate
,
na
ca
vihitaṃ
,
sa
sarvo
dāsībhārādisu
draṣṭavyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL