Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
arthe
Previous
-
Next
Click here to hide the links to concordance
arthe
||
PS
_
6
,
2
.
44
||
_____
START
JKv
_
6
,
2
.
44
:
caturthī
iti
vartate
/
arthaśabde
uttarapade
caturthyantaṃ
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
mātre
idaṃ
mātrartham
/
pitrartham
/
devatārtham
/
atithyartham
/
mātr̥pitr̥śabdāvantodāttāvuṇādiṣu
nipātitau
/
devatāśabdo
litsvareṇa
madhyodāttaḥ
/
atithiḥ
iti
aterithin
iti
ithinpratyayāntaḥ
/
tadarthaviśeṣā
eva
dāruhiraṇyādayo
bhavanti
,
na
tvarthaśabdavācyaṃ
sāmānyaṃ
ity
atadarthārtho
'
yam
ārambhaḥ
/
kecit
punarāhuḥ
jñāpakārtham
idam
/
etad
anena
jñāpyate
,
pūrvo
vidhiḥ
prakr̥tivikr̥tyoḥ
samāse
bhavati
/
aśvaghāsaḥ
,
śvaśrūsuram
ity
atra
saty
api
tādarthye
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL