Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

arthe || PS_6,2.44 ||


_____START JKv_6,2.44:

caturthī iti vartate /
arthaśabde uttarapade caturthyantaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /
mātre idaṃ mātrartham /
pitrartham /
devatārtham /
atithyartham /
mātr̥pitr̥śabdāvantodāttāvuṇādiṣu nipātitau /
devatāśabdo litsvareṇa madhyodāttaḥ /
atithiḥ iti aterithin iti ithinpratyayāntaḥ /
tadarthaviśeṣā eva dāruhiraṇyādayo bhavanti, na tvarthaśabdavācyaṃ sāmānyaṃ ity atadarthārtho 'yam ārambhaḥ /
kecit punarāhuḥ jñāpakārtham idam /
etad anena jñāpyate, pūrvo vidhiḥ prakr̥tivikr̥tyoḥ samāse bhavati /
aśvaghāsaḥ, śvaśrūsuram ity atra saty api tādarthye na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL