Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
ahine dvitiya
Previous
-
Next
Click here to hide the links to concordance
ahīne
dvitīyā
||
PS
_
6
,
2
.
47
||
_____
START
JKv
_
6
,
2
.
47
:
ahīnavācini
samāse
ktānte
uttarapade
dvitīyāntaṃ
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
kaṣṭaśritaḥ
/
triśakalapatitaḥ
/
grāmagataḥ
/
kaṣṭaśabdo
'
ntodāttaḥ
/
trīṇi
śakalāni
asya
triśakalaḥ
,
bahuvrīhisvareṇa
ādyudāttaḥ
/
grāmaśabdo
nitsvareṇa
ādyudāttaḥ
/
ahīne
iti
kim
?
kāntārātītaḥ
/
yojanātītaḥ
/
dvitīyā
'
nupasarge
iti
vaktavyam
/
iha
mā
bhūt
,
sukhaprāptaḥ
/
duḥkhaprāptaḥ
/
sukhāpannaḥ
/
duḥkhāpannaḥ
/
antaḥ
thāthety
asya
apavādo
'
yam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
667
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL