Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gatiranantarah
Previous
-
Next
Click here to hide the links to concordance
gatiranantara
ḥ
||
PS
_
6
,
2
.
49
||
_____
START
JKv
_
6
,
2
.
49
:
kte
karmaṇi
iti
vartate
/
karmavācini
ktānte
uttarapade
gatiranantaraḥ
pūrvapadaṃ
prakr̥tisvaraṃ
bhavati
/
prakr̥taḥ
/
prahr̥taḥ
/
anantaraḥ
iti
kim
?
abhyuddhr̥taḥ
/
samuddhr̥taḥ
/
samudāhr̥taḥ
/
vyavahitasya
gater
ayaṃ
svaro
na
bhavati
/
anantare
punar
iṣyate
/
kārakapūrvasya
tu
sati
śiṣṭatvāt
thāthādisvara
eva
bhavati
dūrādāgataḥ
iti
/
anantaragrahaṇasāmarthyād
eva
kr̥dgrahaṇe
gatikārakapūrvasya
api
ity
etan
na
aśrīyate
/
karmaṇi
ity
eva
,
prakr̥taḥ
kaṭaṃ
devadattaḥ
/
thāthādisvarāpavādo
yogaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL