Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

acaś ca || PS_1,2.28 ||


_____START JKv_1,2.28:

paribhāṣā iyaṃ sthāni-niyama-arthā hrasva-dīrgha-plutaḥ svasañjñayā śiṣyamāṇā aca eva sthāne veditavyāḥ /
vakṣyati hrasvo napuṃsake prātipadikasya (*1,2.47), rai--atiri /
nau--atinu /
go--upagu /
acaḥ iti kim ? suvāg brahmaṇa-kulam /
akr̥t-sārvadhātukayor dīrghaḥ (*7,4.25) -- cīyate /
śrūyate /
acaḥ iti kim ? bhidyate /
dhidyte /
vākyasya ṭeḥ pluta udāttaḥ (*7,2.82) --devadatta3 /
yajñadatta3 /
acaḥ iti kim ? agnici3t /
somasu3t /
takārasya bhūt /
svasañjñayā vadhāne niyamaḥ /
ac iti vartate /
iha bhūt /
dyauḥ panthāḥ /
saḥ dyaubhyām /
dyubhiḥ /
atra niyamo na asti //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL