Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
acas ca
Previous
-
Next
Click here to hide the links to concordance
acaś
ca
||
PS
_
1
,
2
.
28
||
_____
START
JKv
_
1
,
2
.
28
:
paribhāṣā
iyaṃ
sthāni
-
niyama
-
arthā
hrasva
-
dīrgha
-
plutaḥ
svasañjñayā
śiṣyamāṇā
aca
eva
sthāne
veditavyāḥ
/
vakṣyati
hrasvo
napuṃsake
prātipadikasya
(*
1
,
2
.
47
),
rai
--
atiri
/
nau
--
atinu
/
go
--
upagu
/
acaḥ
iti
kim
?
suvāg
brahmaṇa
-
kulam
/
akr̥t
-
sārvadhātukayor
dīrghaḥ
(*
7
,
4
.
25
) --
cīyate
/
śrūyate
/
acaḥ
iti
kim
?
bhidyate
/
dhidyte
/
vākyasya
ṭeḥ
pluta
udāttaḥ
(*
7
,
2
.
82
) --
devadatta3
/
yajñadatta3
/
acaḥ
iti
kim
?
agnici3t
/
somasu3t
/
takārasya
mā
bhūt
/
svasañjñayā
vadhāne
niyamaḥ
/
ac
iti
vartate
/
iha
mā
bhūt
/
dyauḥ
panthāḥ
/
saḥ
dyaubhyām
/
dyubhiḥ
/
atra
niyamo
na
asti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL