Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
saptamiharinau dharmye 'harane
Previous
-
Next
Click here to hide the links to concordance
saptamīhāri
ṇ
au
dharmye
'
hara
ṇ
e
||
PS
_
6
,
2
.
65
||
_____
START
JKv
_
6
,
2
.
65
:
saptamyantaṃ
hārivāci
ca
pūrvapadaṃ
dharmyevācini
haraṇaśabdād
anyasminn
uttarapade
ādyudāttaṃ
bhavati
/
hāri
iti
deyaṃ
yaḥ
svīkaroti
so
'
bhidhīyate
/
dhamryam
ity
ācāraniyataṃ
deyam
ucyate
/
dharmo
hi
anuvr̥tta
ācāraḥ
,
tasmād
anapetaṃ
tena
vā
prāpyam
iti
/
stūpeśāṇaḥ
/
mukuṭekārṣāpaṇam
/
haledvipadikā
/
haletripadikā
/
dr̥ṣadimāṣakaḥ
/
sañjñāyām
iti
saptamīsamāsaḥ
,
kāranāmni
ca
iti
vibhakter
aluk
/
hāriṇi
-
yājñikāśvaḥ
/
vaiyākaraṇahastī
/
mātulāśvaḥ
/
pitr̥vyagavaḥ
/
kvacid
ayam
ācāro
vyavasthitaḥ
,
stūpādiṣu
śāṇādi
dātavyam
,
yājñikādīnām
aśvādi
iti
/
dharmye
iti
kim
?
stamberamaḥ
/
karmakaravardhitakaḥ
/
aharaṇe
iti
kim
?
vāḍavaharaṇam
/
vaḍavāyāḥ
ayaṃ
vāḍavaḥ
/
tasya
bījaniṣekād
uttarakālaṃ
śarīrapūṣṭyarthaṃ
yad
dīyate
haraṇam
iti
tad
ucyate
/
paro
'
pi
kr̥tsvaro
hārisvareṇa
bādhyate
vipratiṣedhena
ity
etad
aharaṇe
ity
anena
jñāpyate
,
tena
vāḍavahāryam
iti
hārisvaraḥ
siddho
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL