Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gotra-antevasi-manava-brahmanesu ksepe
Previous
-
Next
Click here to hide the links to concordance
gotra
-
antevāsi
-
mānava
-
brāhma
ṇ
esu
k
ṣ
epe
||
PS
_
6
,
2
.
69
||
_____
START
JKv
_
6
,
2
.
69
:
gotravācini
antevāsivācini
ca
+
uttarapade
mānavabrāhmanayoś
ca
kṣepavācini
samāse
pūrvapadam
ādyudāttaṃ
bhavati
/
jaṅghāvātsyaḥ
/
yo
jaṅghādānaṃ
dadānyaham
iti
vātsyaḥ
sampadyate
sa
jaṅghāvātsyaḥ
iti
kṣipyate
/
bhāryāsauśrutaḥ
/
suśrutāpatyasya
bāryāpradhānatayā
kṣepaḥ
/
vāśābrāhmakr̥teyaḥ
/
brahmakr̥taśadaḥ
śubhrādisu
paṭhyate
/
gotra
/
antevāsi
-
kumārīdākṣāḥ
/
kambalacārāyaṇīyāḥ
/
ghr̥tarauḍhīyāḥ
/
odanapāṇinīyāḥ
/
kumāryādilābhakāmā
ye
dākṣādibhiḥ
proktāni
śāstrāṇy
adhīyate
tacchiṣyatāṃ
vā
pratipadyante
ta
evaṃ
kṣipyante
/
antevāsi
/
māṇava
-
bhikṣāmāṇavaḥ
/
bhikṣāṃ
lapsye
'
hamiti
māṇavo
bhavati
/
māṇava
/
brāhmaṇa
-
dāsībrāhmaṇaḥ
/
vr̥ṣalībrāhmaṇaḥ
/
bhayabrāhmaṇaḥ
/
yo
bhayena
brāhmaṇaḥ
sampadyate
/
atra
yasya
anyat
samāsalakṣaṇaṃ
na
asti
,
supsupā
ity
eva
tatra
samāsaḥ
kartavyaḥ
/
gotrādiṣu
iti
kim
?
dāsīśrotriyaḥ
/
kṣepe
iti
kim
?
mahābrāhmaṇaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL