Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
go-bidala-simha-saindhavesu upamane
Previous
-
Next
Click here to hide the links to concordance
go
-
bi
ḍ
āla-
si
ṃ
ha-
saindhave
ṣ
u
upamāne
||
PS
_
6
,
2
.
72
||
_____
START
JKv
_
6
,
2
.
72
:
gavādiṣu
upamānavāciṣu
uttarapadeṣu
pūrvapadam
ādyudāttaṃ
bhavati
/
dhānyagavaḥ
/
bhikṣābiḍālaḥ
/
tr̥ṇasiṃhaḥ
/
[#
672
]
kāṣṭhasiṃhaḥ
/
saktusaindhavaḥ
/
pānasaindhavaḥ
/
dhānyaṃ
gaur
iva
iti
vigr̥hya
vyāghrāder
ākr̥tigaṇatvād
upamitaṃ
vyāghrādibhiḥ
iti
samāsaḥ
/
upamānārtho
'
pi
yathāsambhavam
yathāprasiddhi
ca
yojayitavyaḥ
/
gavākr̥tyā
saṃniveśitaṃ
dhānyam
dhānyagavaśabdena
+
ucyate
/
upamāne
iti
kim
?
paramasiṃhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL