Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

upamana śabda-artha-prakr̥tāv eva || PS_6,2.80 ||


_____START JKv_6,2.80:

upamānavāci pūrvapadaṃ śabdārthaṃprakr̥tau eva ṇinante uttarapade ādyudāttaṃ bhavati /
upamānaṃ niyamyate /
uṣṭrakrośī /
dhvāṅkṣarāvī /
kharanādī /
upamānagrahanam asya pūrvasa ca yogasya viṣayavibhāgārtham /
śabdārthaprakr̥tau iti kim ? vr̥kavañcī /
vr̥kaprekṣī /
prakr̥tigrahaṇaṃ kim ? prakr̥tir eva yatra+upasarganirapekṣā śabdārthā bhavati tatra+eva yathā syād, iha bhūd gardabhoccārī, kokilābhivyāhārī iti /
evakārakaraṇam upamānāvadhāraṇārtham /
śabdārtham /
śabdārthaprakr̥tau tv anupamānamupamānaṃ ca ādyudāttaṃ bhavati /
siṃhavinardī /
puṣkalajalpī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL