Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
upamanam sabda-artha-prakrrtav eva
Previous
-
Next
Click here to hide the links to concordance
upamana
ṃ
śabda
-
artha
-
prakr
̥
tāv
eva
||
PS
_
6
,
2
.
80
||
_____
START
JKv
_
6
,
2
.
80
:
upamānavāci
pūrvapadaṃ
śabdārthaṃprakr̥tau
eva
ṇinante
uttarapade
ādyudāttaṃ
bhavati
/
upamānaṃ
niyamyate
/
uṣṭrakrośī
/
dhvāṅkṣarāvī
/
kharanādī
/
upamānagrahanam
asya
pūrvasa
ca
yogasya
viṣayavibhāgārtham
/
śabdārthaprakr̥tau
iti
kim
?
vr̥kavañcī
/
vr̥kaprekṣī
/
prakr̥tigrahaṇaṃ
kim
?
prakr̥tir
eva
yatra
+
upasarganirapekṣā
śabdārthā
bhavati
tatra
+
eva
yathā
syād
,
iha
mā
bhūd
gardabhoccārī
,
kokilābhivyāhārī
iti
/
evakārakaraṇam
upamānāvadhāraṇārtham
/
śabdārtham
/
śabdārthaprakr̥tau
tv
anupamānamupamānaṃ
ca
ādyudāttaṃ
bhavati
/
siṃhavinardī
/
puṣkalajalpī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL