Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
yuktarohy-adayas ca
Previous
-
Next
Click here to hide the links to concordance
yuktārohy
-
ādayaś
ca
||
PS
_
6
,
2
.
81
||
_____
START
JKv
_
6
,
2
.
81
:
yuktārohyādayaḥ
samāsāḥ
ādyudāttā
bhavanti
/
yuktārohī
/
āgatarohī
/
āgatayodhī
/
āgatavañcī
/
āgatanardī
/
āgataprahārī
/
ete
ṇinantāḥ
ṇini
(*
6
,
2
.
79
)
ity
asya
+
eva
+
udāharanārthaṃ
pathyante
purvottarapadaniyamārthā
iti
kecit
/
iha
mā
bhūt
,
vr̥kṣārohi
,
yuktādhyāyī
iti
/
āgatamatsyā
/
kṣīrahotā
/
bhaginībhartā
/
yājakāditvāt
ṣaṣṭhīsamāsāvetau
/
grāmagodhuk
/
aśvatrirātraḥ
/
gargatrirātraḥ
/
vyuṣṭatrirātraḥ
/
śaṇapādaḥ
/
samapādaḥ
/
ṣaṣṭhīsamāsā
ete
/
ekaśitipat
/
ekaḥ
śitiḥ
pādo
'
sya
iti
tripado
bahuvrīhiḥ
/
tatra
ekaśitiśabdas
taddhitārthottarapadaḥ
iti
tatpuruṣasañjñaḥ
,
tasya
nimittisvarabalīyastvād
antodāttatvaṃ
prāptam
ity
ādyudāttatvaṃ
vidhīyate
/
[#
674
]
evam
api
na
artha
etena
,
iganta
dvigau
(*
6
,
2
.
29
)
iti
siddhatvāt
?
evaṃ
tarhi
jñāpanārtham
/
etaj
jñāpayati
śityantasya
+
uttarapade
dvigusvaro
na
bhavati
iti
/
tena
dviśitipād
ity
atra
tiśabda
udātto
bhavati
/
nimittisvarabalīyastvasya
apy
ekaśitipātsvaravacanam
eva
jñāpakaṃ
varṇayanti
/
pātresamitādayaś
ca
yuktārohyādayas
tatas
te
'
py
ādyudāttā
bhavanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL