Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
uccair udattah
Previous
-
Next
Click here to hide the links to concordance
uccair
udātta
ḥ
||
PS
_
1
,
2
.
29
||
_____
START
JKv
_
1
,
2
.
29
:
ac
iti
vartate
/
udātta
-
ādi
-
śabdāḥ
svare
varṇadharme
loka
-
vedayoḥ
prasiddhā
eva
/
te
iha
tadguṇe
'
ci
paribhāṣyante
/
uccair
upalabhyamāno
yo
'
c
sa
udātta
-
sañjño
bhavati
/
uccaiḥ
iti
ca
śruti
-
prakarṣo
na
gr̥hyate
,
uccair
bhāṣate
,
ucaiḥ
paṭhati
iti
/
kiṃ
tarhi
?
sthāna
-
kr̥tam
uccatvaṃ
sañjñino
viśeṣaṇam
/
tālv
-
ādiṣu
hi
bhāgavatsu
sthāneṣu
varṇā
niṣpadyante
/
tatra
yaḥ
samāne
sthāne
ūrdhva
-
bhaga
-
niṣpanno
'
c
sa
udātta
-
sañjño
bhavati
/
yasminn
ucāryamāṇe
gātrāṇāmāyāmo
nigraho
bhavati
,
rūkṣatā
asnigdhatā
svarasya
,
saṃvr̥tatā
kṇṭhavivarasya
/
ye
/
te
/
ke
/
udātta
-
pradeśāḥ
--
ādy
-
udāttaś
ca
(*
3
,
1
.
3
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL