Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

uttarapadavr̥ddhau sarva ca || PS_6,2.105 ||


_____START JKv_6,2.105:

uttarapadasya (*7,3.10) ity adhikr̥tya vihitā vr̥ddhiḥ, tadvaty uttarapade sarvaśabdo dikśabdāś ca antodāttā bhavanti /
sarvapañcālakaḥ /
pūrvapañcālakaḥ /
uttarapāñcālakaḥ /
susarvārdhadikśabdebhyo janapadasya+iti tadantavidhinā janapadalakṣaṇo vuñ pratyayaḥ /
susarvārdhājjanapadasya (*7,3.12) diśo 'madrāṇām (*7,3.13) iti ca+uttarapadavr̥ddhiḥ /
adhikāralakṣaṇād iha na bhavati, sarvamāsaḥ, sarvakārakaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL