Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
uttarapadavrrddhau sarvam ca
Previous
-
Next
Click here to hide the links to concordance
uttarapadavr
̥
ddhau
sarva
ṃ
ca
||
PS
_
6
,
2
.
105
||
_____
START
JKv
_
6
,
2
.
105
:
uttarapadasya
(*
7
,
3
.
10
)
ity
adhikr̥tya
yā
vihitā
vr̥ddhiḥ
,
tadvaty
uttarapade
sarvaśabdo
dikśabdāś
ca
antodāttā
bhavanti
/
sarvapañcālakaḥ
/
pūrvapañcālakaḥ
/
uttarapāñcālakaḥ
/
susarvārdhadikśabdebhyo
janapadasya
+
iti
tadantavidhinā
janapadalakṣaṇo
vuñ
pratyayaḥ
/
susarvārdhājjanapadasya
(*
7
,
3
.
12
)
diśo
'
madrāṇām
(*
7
,
3
.
13
)
iti
ca
+
uttarapadavr̥ddhiḥ
/
adhikāralakṣaṇād
iha
na
bhavati
,
sarvamāsaḥ
,
sarvakārakaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL