Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bahuvrihau visvam sañjñayam
Previous
-
Next
Click here to hide the links to concordance
bahuvrīhau
viśva
ṃ
sañjñāyā
ṃ
||
PS
_
6
,
2
.
106
||
_____
START
JKv
_
6
,
2
.
106
:
bahuvrīhau
samāse
viśvaśabdaḥ
pūrvapadaṃ
sañjñāyāṃ
viṣaye
'
ntodāttaṃ
bhavati
/
viśvadevaḥ
/
viśvayaśāḥ
/
viśvamahān
/
pūrvapadaprakr̥tisvaratvena
ādyudāttatvaṃ
prāptam
/
bahuvrīhau
iti
kim
?
viśve
ca
te
devāḥ
viśvadevāḥ
/
sañjñāyām
iti
kim
?
viśve
devā
asya
viśvadevaḥ
/
viśvāmitraḥ
,
viśvājinaḥ
ityatra
sañjñāyāṃ
mitrājinayoḥ
(*
6
,
2
.
165
)
ity
etad
bhavati
paratvāt
/
bahuvrīhau
ity
etad
adhikriyate
prāgavyayībhāvasañjñānāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL