Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bahuvrīhau viśva sañjñāyā || PS_6,2.106 ||


_____START JKv_6,2.106:

bahuvrīhau samāse viśvaśabdaḥ pūrvapadaṃ sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /
viśvadevaḥ /
viśvayaśāḥ /
viśvamahān /
pūrvapadaprakr̥tisvaratvena ādyudāttatvaṃ prāptam /
bahuvrīhau iti kim ? viśve ca te devāḥ viśvadevāḥ /
sañjñāyām iti kim ? viśve devā asya viśvadevaḥ /
viśvāmitraḥ, viśvājinaḥ ityatra sañjñāyāṃ mitrājinayoḥ (*6,2.165) ity etad bhavati paratvāt /
bahuvrīhau ity etad adhikriyate prāgavyayībhāvasañjñānāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL