Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
nistha-upasargapurvam anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
ni
ṣṭ
hā-
upasargapūrvam
anyatarasyām
||
PS
_
6
,
2
.
110
||
_____
START
JKv
_
6
,
2
.
110
:
bahuvrīhau
samāse
niṣṭhāntam
upasargapūrvaṃ
pūrvapadam
anatarasyām
anatodāttaṃ
bhavati
/
pradhautamukhaḥ
,
pradhautamukhaḥ
pradhautamukhaḥ
/
prakṣālitapādaḥ
,
prakṣālitapādaḥ
/
yadi
mukhaśabdaḥ
svāṅgavācī
tadā
pakṣe
mukhaṃ
svāṅgam
(*
6
,
2
.
167
)
ity
etad
bhavati
,
na
cet
pūrvapadaprakr̥tisvaratvena
gatir
anantaraḥ
(*
6
,
2
.
49
)
ity
etad
bhavati
/
niṣṭhā
iti
kim
?
prasecakamukhaḥ
/
upasargapūrvam
iti
kim
?
śuṣkamukhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL