Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

niṣṭ-upasargapūrvam anyatarasyām || PS_6,2.110 ||


_____START JKv_6,2.110:

bahuvrīhau samāse niṣṭhāntam upasargapūrvaṃ pūrvapadam anatarasyām anatodāttaṃ bhavati /
pradhautamukhaḥ, pradhautamukhaḥ pradhautamukhaḥ /
prakṣālitapādaḥ, prakṣālitapādaḥ /
yadi mukhaśabdaḥ svāṅgavācī tadā pakṣe mukhaṃ svāṅgam (*6,2.167) ity etad bhavati, na cet pūrvapadaprakr̥tisvaratvena gatir anantaraḥ (*6,2.49) ity etad bhavati /
niṣṭhā iti kim ? prasecakamukhaḥ /
upasargapūrvam iti kim ? śuṣkamukhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL