Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
vaksyati - karno varnalaksanat
Previous
-
Next
Click here to hide the links to concordance
vakṣyati
-
kar
ṇ
o
var
ṇ
alak
ṣ
a
ṇ
āt
||
PS
_
6
,
2
.
112
||
_____
START
JKv
_
6
,
2
.
112
:
śuklakarṇaḥ
/
kr̥ṣṇakarṇaḥ
/
uttarapadasya
ity
etad
apādaparisamāpteḥ
/
ādiḥ
iti
prakr̥tyā
bhagālam
(*
6
,
2
.
127
)
iti
yāvat
//
karṇo
varṇa
-
lakṣaṇāt
(*
6
,
2
.
112
) /
bahuvrīhau
samāse
varṇavācino
lakṣaṇavācinaś
ca
karṇaśabda
uttarapadam
ādyudāttaṃ
bhavati
/
śuklakarṇaḥ
/
kr̥ṣṇakarṇaḥ
/
lakṣaṇāt
-
dātrākarṇaḥ
/
śaṅkūkarṇaḥ
/
lakṣaṇasya
iti
dīrghatvam
/
paśūnāṃ
vibhāgajñāpanārthaṃ
dātraśaṅkupratirūpakaṃ
karṇādiṣu
cihnaṃ
yat
kriyate
tad
iha
lakṣaṇaṃ
gr̥hyate
,
tena
sthūlakarṇaḥ
ity
atra
na
bhavati
/
karṇaḥ
iti
kim
?
śvetapādaḥ
/
kūṭaśr̥ṅgaḥ
/
varṇalakṣaṇāt
iti
kim
?
śobhanakarṇaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL