Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
na acarya-raja-rtvik-samyukta-jñaty-akhyebhyah
Previous
-
Next
Click here to hide the links to concordance
na
ācārya
-
rāja
-
rtvik
-
sa
ṃ
yukta-
jñāty
-
ākhyebhya
ḥ
||
PS
_
6
,
2
.
133
||
_____
START
JKv
_
6
,
2
.
133
:
ācaryaḥ
upādyāyaḥ
/
rājā
īśvaraḥ
/
r̥tvijo
yājakāḥ
/
saṃyuktāḥ
strīsambandhinaḥ
śyālādayaḥ
/
jñātayo
mātr̥pitr̥sambandhino
bāndhavāḥ
/
ācāryādyākhyebhyaḥ
paraḥ
putraśabdo
nadyudātto
bhavati
ākhyāgrahaṇāt
svarūpasya
paryāyāṇāṃ
viśeṣāṇāṃ
ca
grahaṇaṃ
bhavati
/
ācāryaputraḥ
/
upādhyāyaputraḥ
/
śākaṭāyanaputraḥ
/
rājaputraḥ
/
īśvaraputraḥ
/
nandaputraḥ
/
r̥tvikputraḥ
/
yājakaputraḥ
/
hotuḥputraḥ
/
saṃyuktaputraḥ
/
sambandhiputraḥ
/
śyālaputraḥ
/
jañātiputraḥ
/
bhrātuṣputraḥ
/
r̥to
vidyāyonisambadhebhyaḥ
(*
6
,
3
.
23
) /
iti
ṣaṣṭhyā
aluk
/
putrasvare
pratiṣiddhe
samāsāntodāttatvam
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
684
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL