Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
siter nitya-abahv-ajb-ahuvrihav abhasat
Previous
-
Next
Click here to hide the links to concordance
śiter
nitya
-
abahv
-
ajb
-
ahuvrīhāv
abhasat
||
PS
_
6
,
2
.
138
||
_____
START
JKv
_
6
,
2
.
138
:
śiteḥ
uttarapadaṃ
nityaṃ
yad
abahvaj
bhasacchabdavarjitaṃ
bahuvrīhau
samāse
tat
prakr̥tisvaram
bhavati
/
śitipādaḥ
/
śityaṃsaḥ
/
śityoṣṭhaḥ
/
pādaśabdo
vr̥ṣāditvād
adyudāttaḥ
/
aṃsauṣṭhaśabdau
ca
pratyayasya
nittvāt
/
śiteḥ
iti
kim
?
darśanīyapādaḥ
/
nityagrahaṇam
kim
?
śitikakut
kakudasya
vasthāyāṃ
lopo
vidhīyate
/
tatra
avasthāyā
anyatra
śitikakuda
iti
bahvajuttarapadaṃ
bhavati
iti
tena
na
nityābahvac
/
abahvac
iti
kim
?
śitilalāṭaḥ
/
bahuvrīhau
iti
kim
?
śiteḥ
pādaḥ
śitipādaḥ
/
abhasat
iti
kim
?
śitibhasad
/
śitiśabda
ādyudāttaḥ
/
pūrvapadaprakr̥tisvarāpavādo
yogaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
685
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL