Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śiter nitya-abahv-ajb-ahuvrīhāv abhasat || PS_6,2.138 ||


_____START JKv_6,2.138:

śiteḥ uttarapadaṃ nityaṃ yad abahvaj bhasacchabdavarjitaṃ bahuvrīhau samāse tat prakr̥tisvaram bhavati /
śitipādaḥ /
śityaṃsaḥ /
śityoṣṭhaḥ /
pādaśabdo vr̥ṣāditvād adyudāttaḥ /
aṃsauṣṭhaśabdau ca pratyayasya nittvāt /
śiteḥ iti kim ? darśanīyapādaḥ /
nityagrahaṇam kim ? śitikakut kakudasya vasthāyāṃ lopo vidhīyate /
tatra avasthāyā anyatra śitikakuda iti bahvajuttarapadaṃ bhavati iti tena na nityābahvac /
abahvac iti kim ? śitilalāṭaḥ /
bahuvrīhau iti kim ? śiteḥ pādaḥ śitipādaḥ /
abhasat iti kim ? śitibhasad /
śitiśabda ādyudāttaḥ /
pūrvapadaprakr̥tisvarāpavādo yogaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#685]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL