Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gati-kāraka-upapadāt kr̥t || PS_6,2.139 ||


_____START JKv_6,2.139:

tatpuruṣe iti vartate, na bahuvrīhau iti /
gateḥ kārakāt upapadāt ca kr̥dantam uttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ bhavati /
prakārakaḥ /
prakaraṇam /
prahārakaḥ /
praharaṇam /
kārakāt - idhmapravraścanaḥ /
palāśaśātanaḥ /
śmaśrukalpanaḥ /
upapadāt - īṣatkaraḥ /
duṣkaraḥ /
sukaraḥ /
sarvatra+eva atra litsvaraḥ /
gatikāra - kopapadāt iti kim ? devadattasya kārakaḥ devadattakārakaḥ /
devadattasya iti śeṣalakṣaṇa ṣaṣṭhī /
kr̥dgrahaṇaṃ vispaṣṭārtham /
prapacatitarām, prapacatitamām ity atra tarabādyantena samāse kr̥te paścādām /
tatra sati śiṣṭatvād āma eva svaro bhavati ity eke /
prapacatideśyādyarthaṃ kr̥dgrahaṇaṃ dr̥śyata eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL