Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gati-karaka-upapadat krrt
Previous
-
Next
Click here to hide the links to concordance
gati
-
kāraka
-
upapadāt
kr
̥
t
||
PS
_
6
,
2
.
139
||
_____
START
JKv
_
6
,
2
.
139
:
tatpuruṣe
iti
vartate
,
na
bahuvrīhau
iti
/
gateḥ
kārakāt
upapadāt
ca
kr̥dantam
uttarapadaṃ
tatpuruṣe
samāse
prakr̥tisvaraṃ
bhavati
/
prakārakaḥ
/
prakaraṇam
/
prahārakaḥ
/
praharaṇam
/
kārakāt
-
idhmapravraścanaḥ
/
palāśaśātanaḥ
/
śmaśrukalpanaḥ
/
upapadāt
-
īṣatkaraḥ
/
duṣkaraḥ
/
sukaraḥ
/
sarvatra
+
eva
atra
litsvaraḥ
/
gatikāra
-
kopapadāt
iti
kim
?
devadattasya
kārakaḥ
devadattakārakaḥ
/
devadattasya
iti
śeṣalakṣaṇa
ṣaṣṭhī
/
kr̥dgrahaṇaṃ
vispaṣṭārtham
/
prapacatitarām
,
prapacatitamām
ity
atra
tarabādyantena
samāse
kr̥te
paścādām
/
tatra
sati
śiṣṭatvād
āma
eva
svaro
bhavati
ity
eke
/
prapacatideśyādyarthaṃ
kr̥dgrahaṇaṃ
dr̥śyata
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL