Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
ubhe vanaspatyadisu yugapat
Previous
-
Next
Click here to hide the links to concordance
ubhe
vanaspatyādi
ṣ
u
yugapat
||
PS
_
6
,
2
.
140
||
_____
START
JKv
_
6
,
2
.
140
:
prakr̥tyā
iti
vartate
/
vanaspatyādiṣu
samāseṣu
ubhe
pūrvottarapade
yugapat
prakr̥tisvare
bhavataḥ
/
vanaspatiḥ
/
vanapatiśabdāv
ādyudāttau
,
pāraskaraprabhr̥titvāt
suṭ
/
br̥haspatiḥ
/
br̥hatāṃ
patiḥ
/
tadbr̥hatoḥ
karapatyoś
coradevatayoḥ
suṭ
talopaś
ca
iti
suṭ
takāralopaś
ca
/
br̥had
ity
etad
antodāttaṃ
nipātayanti
/
tasya
kecid
ādyudāttatvaṃ
varṇayanti
/
śacīpatiḥ
/
śacīśabdaḥ
kr̥dikārādaktinaḥ
iti
ṅīṣantatvād
antodāttaḥ
/
kecit
tu
śārṅgaravādisu
paṭhanti
teṣām
ādyudāttaḥ
/
tanūnapāt
/
tanoterauṇādikaḥ
ūpratyayaḥ
,
tena
tanūśabdo
'
ntodāttaḥ
/
na
pāti
na
pālayati
vā
napāt
kvibantaḥ
/
nabhrāṇnapād
(*
6
,
3
.
75
)
ity
ādinā
ādyudātto
nipātitaḥ
/
tanvā
napāt
tanūnapāt
/
narāśaṃsaḥ
/
narā
asmin
āsīnāḥ
śaṃsanti
,
narā
evaṃ
śaṃsanti
iti
vā
narāśaṃsaḥ
/
nr̥
̄
naye
/
abanto
naraśabdaḥ
ādyudāttaḥ
/
śaṃsaśabdo
'
pi
ghañantaḥ
/
anyeṣām
api
dr̥śyate
(*
6
,
3
.
167
)
iti
dīrghatvam
/
śunaḥśepaḥ
/
śuna
itva
śepaḥ
asya
iti
bahuvrīhiḥ
/
tatra
śepapucchalāṅgūleṣu
śunaḥ
sañjñāyām
(*
6
,
3
.
21
)
iti
ṣaṣṭhyā
aluk
/
ubhāv
ādyudāttau
/
śaṇḍāmarkau
/
śaṇḍamarkaśabdau
ghañantatvād
ādyudāttau
/
tayor
dvandve
anyeṣām
api
dr̥śyate
(*
6
,
3
.
167
)
iti
dīrghatvam
/
[#
686
]
tr̥ṣṇāvarūtrī
/
tr̥ṣṇāśabda
ādyudāttaḥ
/
varūtrīśabdo
grasitādisūtre
nipātito
'
ntodāttaḥ
/
tatra
dvandve
dīrghatvaṃ
pūrvavat
/
bambāviśvavayasau
/
bambaśabdo
'
ntodāttaḥ
/
viśvavayaḥśabdo
'
pi
bahuvrīhau
viśvaṃ
sañjñāyām
(*
6
,
2
.
106
)
iti
viśvaśado
'
ntodāttaḥ
/
tayor
dvandve
dīrghatvaṃ
pūrvavat
/
marmr̥tyuḥ
/
mar
iti
mr̥ño
vicpratyayaḥ
/
mr̥tyuśabdo
'
ntodāttaḥ
/
dvandvānāmadevatādvandvārtho
'
nudāttādyuttarapadārthaś
ca
vanaspatyādiṣu
pāṭhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL