Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na+uttarapade 'nudāttādāv apr̥thivī-rudra-a-manthiu || PS_6,2.142 ||


_____START JKv_6,2.142:

uttarapade 'nudāttādau pr̥thivī rudra pūṣamanthivarjite devatādvandve na+ubhe yugapat prakr̥tisvare bhavataḥ /
indrāgnī /
indravāyū /
agnivāyuśabdau antodāttau /
uttarapadagrahaṇam anudāttādau ity uttarapadaviśeṣaṇaṃ yathā syāt, dvandvaviśeṣaṇaṃ bhūt iti /
anudāttādau iti vidhipratiṣedhayoḥ viṣayavibhāgārtham /
apr̥thivyādiṣu iti kim ? dyāvāpr̥thivyau /
dyāvāśabda ādyudātto nipātitaḥ /
pr̥thivīśabdo ṅīṣpratyayāntatvād antodāttaḥ /
rudra - somārudrau /
roderṇiluk ca iti rudraśabdo rakpratyayānto 'ntodāttaḥ /
pūṣan - indrāpūṣaṇau /
svannukṣanpūṣan iti pūṣāntodātto nipātyate /
manthin - śukrāmanthinau mantho 'sya asti iti manthī /
innatatvād antodāttaḥ /
pr̥thivyādiṣu tu ubhe yugapat prakr̥tisvare bhavata eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL