Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
na+uttarapade 'nudattadav aprrthivi-rudra-pusa-manthisu
Previous
-
Next
Click here to hide the links to concordance
na
+
uttarapade
'
nudāttādāv
apr
̥
thivī-
rud
ra-
pū
ṣ
a-
manthi
ṣ
u
||
PS
_
6
,
2
.
142
||
_____
START
JKv
_
6
,
2
.
142
:
uttarapade
'
nudāttādau
pr̥thivī
rudra
pūṣamanthivarjite
devatādvandve
na
+
ubhe
yugapat
prakr̥tisvare
bhavataḥ
/
indrāgnī
/
indravāyū
/
agnivāyuśabdau
antodāttau
/
uttarapadagrahaṇam
anudāttādau
ity
uttarapadaviśeṣaṇaṃ
yathā
syāt
,
dvandvaviśeṣaṇaṃ
mā
bhūt
iti
/
anudāttādau
iti
vidhipratiṣedhayoḥ
viṣayavibhāgārtham
/
apr̥thivyādiṣu
iti
kim
?
dyāvāpr̥thivyau
/
dyāvāśabda
ādyudātto
nipātitaḥ
/
pr̥thivīśabdo
ṅīṣpratyayāntatvād
antodāttaḥ
/
rudra
-
somārudrau
/
roderṇiluk
ca
iti
rudraśabdo
rakpratyayānto
'
ntodāttaḥ
/
pūṣan
-
indrāpūṣaṇau
/
svannukṣanpūṣan
iti
pūṣāntodātto
nipātyate
/
manthin
-
śukrāmanthinau
mantho
'
sya
asti
iti
manthī
/
innatatvād
antodāttaḥ
/
pr̥thivyādiṣu
tu
ubhe
yugapat
prakr̥tisvare
bhavata
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL