Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tha-atha-ghañ-kta-aj-ab-itra-ām || PS_6,2.144 ||


_____START JKv_6,2.144:

tha atha ghañ kta ac ap itra ka ity evam antānām uttarapadānāṃ gatikārakopapadāt pareṣām antaḥ udātto bhavati /
sunīthaḥ /
avabhr̥thaḥ /
hanikuṣinīramikāśibhyaḥ kthan iti ave bhr̥ñaḥ iti ca kthanpratyayāntāv etau /
tatra kr̥duttarapadaprakr̥tisvaratvena ādyudāttam uttarapadaṃ syāt /
atha - āvasathaḥ upavasathaḥ /
upasarge vaseḥ iti athanpratyayaḥ ghañ - prabhedaḥ /
kāṣṭhabhedaḥ /
rajjubhedaḥ /
kta - dūrādāgataḥ /
ātapaśuṣkaḥ /
viśuṣkaḥ /
ac - prakṣayaḥ /
prajayaḥ /
kṣayo nivāse (*6,1.201) jayaḥ karaṇam (*6,1.202) iti ca ādyudāttau kṣayajayaśabdau prayojayataḥ /
ap - pralavaḥ /
prasavaḥ /
itra - pralavitram /
prasavitram /
ka - govr̥ṣaḥ /
kharīvr̥ṣaḥ /
gāṃ varṣati, kharīṃ varṣati iti mūlavibhujāditvāt kapratyayaḥ /
pravr̥ṣaḥ /
prahr̥ṣaḥ /
igupadha iti kapratyayaḥ /
vr̥ṣādīnāṃ ca (*6,1.203) iti vr̥ṣaśabdaḥ ādyudāttaḥ /
gatikārakopapadāt ity eva, sustutaṃ bhavatā /
karmapravacanīye avyayasvaraḥ eva bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL