Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
tha-atha-ghañ-kta-aj-ab-itra-kanam
Previous
-
Next
Click here to hide the links to concordance
tha
-
atha
-
ghañ
-
kta
-
aj
-
ab
-
itra
-
kā
ṇ
ām
||
PS
_
6
,
2
.
144
||
_____
START
JKv
_
6
,
2
.
144
:
tha
atha
ghañ
kta
ac
ap
itra
ka
ity
evam
antānām
uttarapadānāṃ
gatikārakopapadāt
pareṣām
antaḥ
udātto
bhavati
/
sunīthaḥ
/
avabhr̥thaḥ
/
hanikuṣinīramikāśibhyaḥ
kthan
iti
ave
bhr̥ñaḥ
iti
ca
kthanpratyayāntāv
etau
/
tatra
kr̥duttarapadaprakr̥tisvaratvena
ādyudāttam
uttarapadaṃ
syāt
/
atha
-
āvasathaḥ
upavasathaḥ
/
upasarge
vaseḥ
iti
athanpratyayaḥ
ghañ
-
prabhedaḥ
/
kāṣṭhabhedaḥ
/
rajjubhedaḥ
/
kta
-
dūrādāgataḥ
/
ātapaśuṣkaḥ
/
viśuṣkaḥ
/
ac
-
prakṣayaḥ
/
prajayaḥ
/
kṣayo
nivāse
(*
6
,
1
.
201
)
jayaḥ
karaṇam
(*
6
,
1
.
202
)
iti
ca
ādyudāttau
kṣayajayaśabdau
prayojayataḥ
/
ap
-
pralavaḥ
/
prasavaḥ
/
itra
-
pralavitram
/
prasavitram
/
ka
-
govr̥ṣaḥ
/
kharīvr̥ṣaḥ
/
gāṃ
varṣati
,
kharīṃ
varṣati
iti
mūlavibhujāditvāt
kapratyayaḥ
/
pravr̥ṣaḥ
/
prahr̥ṣaḥ
/
igupadha
iti
kapratyayaḥ
/
vr̥ṣādīnāṃ
ca
(*
6
,
1
.
203
)
iti
vr̥ṣaśabdaḥ
ādyudāttaḥ
/
gatikārakopapadāt
ity
eva
,
sustutaṃ
bhavatā
/
karmapravacanīye
avyayasvaraḥ
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL