Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
karakad datta-srutayor eva asisi
Previous
-
Next
Click here to hide the links to concordance
kārakād
datta
-
śrutayor
eva
āśi
ṣ
i
||
PS
_
6
,
2
.
148
||
_____
START
JKv
_
6
,
2
.
148
:
sañjñāyām
iti
vartate
,
ktaḥ
iti
ca
/
sañjñāyāṃ
viṣaye
āśiṣi
gamyamānāyāṃ
kārakād
uttarayoḥ
dattaśrutayor
eva
ktāntayor
anta
udātto
bhavati
/
devā
enaṃ
deyāsuḥ
devadattaḥ
/
viṣṇurenaṃ
śrūyāt
viṣṇuśrutaḥ
/
kārakāt
iti
kim
?
kārakān
niyamo
mā
bhūt
/
sambhūto
rāmāyaṇaḥ
/
dattaśrutayoḥ
iti
kim
?
devapālitaḥ
/
etasmān
niyamād
atra
sañjñāyām
anācitādīnām
(*
6
,
2
.
146
)
ity
antodāttatvaṃ
na
bhavati
/
tr̥tīyā
karmaṇi
(*
6
,
2
.
48
)
ity
eva
atra
bhavati
/
evakārakaraṇaṃ
kim
?
kārakāvadhāraṇaṃ
yathā
syat
,
dattaśrutāvadhāraṇaṃ
mā
bhūt
/
akārakād
api
dattaśrutayor
anta
udātto
bhavati
/
saṃśrutaḥ
/
viśrutaḥ
/
āśiṣi
iti
kim
?
anāaśiṣi
niyamo
mā
bhūt
/
devaiḥ
khātā
devakhātā
/
kārakād
dattaśrutayor
āśisyeva
ity
evam
atra
niyama
iṣyate
/
tena
āhato
nadati
devadattaḥ
ity
atra
na
bhavati
/
devadatta
iti
kasyacicchaṅkhasya
nāma
/
tatra
tr̥tīyā
karmaṇi
(*
6
,
2
.
48
)
iti
pūrvapadaprakr̥tisvaratvam
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL