Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kārakād datta-śrutayor eva āśii || PS_6,2.148 ||


_____START JKv_6,2.148:

sañjñāyām iti vartate, ktaḥ iti ca /
sañjñāyāṃ viṣaye āśiṣi gamyamānāyāṃ kārakād uttarayoḥ dattaśrutayor eva ktāntayor anta udātto bhavati /
devā enaṃ deyāsuḥ devadattaḥ /
viṣṇurenaṃ śrūyāt viṣṇuśrutaḥ /
kārakāt iti kim ? kārakān niyamo bhūt /
sambhūto rāmāyaṇaḥ /
dattaśrutayoḥ iti kim ? devapālitaḥ /
etasmān niyamād atra sañjñāyām anācitādīnām (*6,2.146) ity antodāttatvaṃ na bhavati /
tr̥tīyā karmaṇi (*6,2.48) ity eva atra bhavati /
evakārakaraṇaṃ kim ? kārakāvadhāraṇaṃ yathā syat, dattaśrutāvadhāraṇaṃ bhūt /
akārakād api dattaśrutayor anta udātto bhavati /
saṃśrutaḥ /
viśrutaḥ /
āśiṣi iti kim ? anāaśiṣi niyamo bhūt /
devaiḥ khātā devakhātā /
kārakād dattaśrutayor āśisyeva ity evam atra niyama iṣyate /
tena āhato nadati devadattaḥ ity atra na bhavati /
devadatta iti kasyacicchaṅkhasya nāma /
tatra tr̥tīyā karmaṇi (*6,2.48) iti pūrvapadaprakr̥tisvaratvam eva bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL