Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

itthabhūtena kr̥tam iti ca || PS_6,2.149 ||


_____START JKv_6,2.149:

imaṃ prakāramāpanna itthambhūtaḥ /
itthaṃbhūtena kr̥tam ity etasminn arthe yaḥ samaso vartate tatra ktāntam uttarapadam antodāttaṃ bhavati /
suptapralapitam /
unmattapralapitam /
pramattagītam /
vipannaśrutam /
kr̥tam iti kriyāsāmānye karotirvartate, nābhūtaprādurbhāva eva /
tena pralapitādyapi kr̥taṃ bhavati /
tr̥tīyā karmaṇi (*6,2.48) ity asya ayam apavādaḥ /
bhāve tu yadā pralapitādayas tadā thāthādisvareṇa+eva siddham antodāttatvaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL