Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
ano bhava-karma-vacanah
Previous
-
Next
Click here to hide the links to concordance
ano
bhāva
-
karma
-
vacana
ḥ
||
PS
_
6
,
2
.
150
||
_____
START
JKv
_
6
,
2
.
150
:
anapratyayāntam
uttarapadaṃ
bhāvavacanaṃ
karmavacanaṃ
ca
kārakāt
paramantodāttaṃ
bhavati
/
odanabhojanaṃ
sukham
/
payaḥpānam
sukham
/
candanapriyaṅgukālepanaṃ
sukham
/
karmavacanaḥ
-
rājabhojanāḥ
śālayaḥ
/
rājacchādanāni
vasāṃsi
/
karmaṇi
ca
yena
saṃsparśāt
kartuḥ
śarīrasukham
(*
3
,
3
.
116
)
ity
ayaṃ
yogaḥ
ubhayathā
varṇyate
/
karmaṇyupapade
bhāve
lyuḍ
bhavati
,
karmaṇyabhidheye
lyuḍ
bhavati
iti
/
tatra
pūrvasmin
sūtrārthe
bhāvavacanodāharaṇāni
,
uttaratra
karmavacanodāharaṇāni
/
anaḥ
iti
kiṃ
?
hastahāryamudaśvit
/
bhāvakarmavacanaḥ
iti
kim
?
dantadhāvanam
/
karaṇe
lyuṭ
/
kārakāt
ity
eva
/
nidarśanam
/
avalekhanam
/
sarvesu
pratyudāharaṇeṣu
prakr̥tisvaro
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
689
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL