Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

man-ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītā || PS_6,2.151 ||


_____START JKv_6,2.151:

mannantaṃ ktinnantaṃ vyākhyāna śayana sthāna ity etāni yājakādayaḥ krītaśabdaś ca+uttarapadam anatodāttaṃ bhavati /
man - rathavartma /
śakaṭavartma /
ktin - pāṇinikr̥tiḥ /
āpiśalikr̥tiḥ /
vyākhyāna - r̥gayanavyākhyānam /
chandovyākhyānam /
śayana - rājaśayanam /
brāhmaṇaśayanam /
āsana - rājāsanam /
brāhmaṇāsanam /
sthāna - gosthānam /
aśvasthānam /
yājakādiḥ - brāhmaṇayājakaḥ /
kṣatriyayājakaḥ /
brāhmaṇapūjakaḥ /
kṣatriyapūjakaḥ /
yājakādayo ye yājakadibhiś ca (*2,2.9) iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gr̥hyante /
krīta - gotrītaḥ /
aśvakrītaḥ /
kr̥tsvarāpavādo 'yaṃ yogaḥ /
krītaśabde tu tr̥tīyā karmaṇi (*6,2.48) ity asya apavādaḥ /
vyākhyānaśayanāsanasthānānām abhāvakarmārthaṃ grahaṇam /
kārakāt ity eva, prakr̥tiḥ /
prahr̥tiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL