Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
man-ktin-vyakhyana-sayana-asana-sthana-yajaka-adi-kritah
Previous
-
Next
Click here to hide the links to concordance
man
-
ktin
-
vyākhyāna
-
śayana
-
āsana
-
sthāna
-
yājaka
-
ādi
-
krītā
ḥ
||
PS
_
6
,
2
.
151
||
_____
START
JKv
_
6
,
2
.
151
:
mannantaṃ
ktinnantaṃ
vyākhyāna
śayana
sthāna
ity
etāni
yājakādayaḥ
krītaśabdaś
ca
+
uttarapadam
anatodāttaṃ
bhavati
/
man
-
rathavartma
/
śakaṭavartma
/
ktin
-
pāṇinikr̥tiḥ
/
āpiśalikr̥tiḥ
/
vyākhyāna
-
r̥gayanavyākhyānam
/
chandovyākhyānam
/
śayana
-
rājaśayanam
/
brāhmaṇaśayanam
/
āsana
-
rājāsanam
/
brāhmaṇāsanam
/
sthāna
-
gosthānam
/
aśvasthānam
/
yājakādiḥ
-
brāhmaṇayājakaḥ
/
kṣatriyayājakaḥ
/
brāhmaṇapūjakaḥ
/
kṣatriyapūjakaḥ
/
yājakādayo
ye
yājakadibhiś
ca
(*
2
,
2
.
9
)
iti
ṣaṣṭhīsamāsārthāḥ
paṭhyante
ta
eva
+
iha
gr̥hyante
/
krīta
-
gotrītaḥ
/
aśvakrītaḥ
/
kr̥tsvarāpavādo
'
yaṃ
yogaḥ
/
krītaśabde
tu
tr̥tīyā
karmaṇi
(*
6
,
2
.
48
)
ity
asya
apavādaḥ
/
vyākhyānaśayanāsanasthānānām
abhāvakarmārthaṃ
grahaṇam
/
kārakāt
ity
eva
,
prakr̥tiḥ
/
prahr̥tiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL