Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

saptamyā puyam || PS_6,2.152 ||


_____START JKv_6,2.152:

saptamyantāt paraṃ puṇyam ity etad uttarapadam antodāttaṃ bhavati /
adhyayane puṇyam adhyayanapuṇya /
vede puṇya vedapuṇyam /
saptamī iti yogavibhāgāt samāsaḥ /
tatpuruṣe tulyārtha iti pūrvapadakr̥tisvaratvaṃ prāptam ity antodāttatvaṃ vidhīyate /
uṇādīnāṃ tu vyutpattipakṣe kr̥tsvareṇa ādyudāttaḥ puṇyaśabdaḥ syāt iti /
saptamyāḥ iti kim ? vedena puṇyam vedapunyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL