Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

miśra ca anupasargam asandhau || PS_6,2.154 ||


_____START JKv_6,2.154:

tr̥tīyā iti vartate /
miśra ity etad uttarapadam anupasargaṃ tr̥tīyāntāt param antodāttaṃ bhavati asandhau gamyamāne /
guḍamiśrāḥ /
tilamiśrāḥ /
sarpirmiśrāḥ /
miśram iti kim ? guḍadhānāḥ /
anupasargam iti kim ? guḍasaṃmiśrāḥ /
iha anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya /
tena miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena tr̥tīyāsamāso bhavati /
asandhau iti kim ? brāhmaṇamiśro rājā /
brāhmaṇaiḥ saha saṃhitaḥ aikārthyām āpannaḥ /
sandhiḥ iti hi paṇabandhena aikārthyam ucyate /
kecit punar āhuḥ gr̥hyamāṇaviśeṣā pratyāsattiḥ sandhiḥ iti /
atra rājño brāhmaṇaiḥ saha deśapratyāsattāv api satyāṃ mūrtivibhāgo gr̥hyate iti brāhmaṇamiśro rajā iti pratyudāhriyate /

[#690]

udāharaṇeṣv avibhāgāpattir eva guḍamiśrāḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL