Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
misram ca anupasargam asandhau
Previous
-
Next
Click here to hide the links to concordance
miśra
ṃ
ca
anupasargam
asandhau
||
PS
_
6
,
2
.
154
||
_____
START
JKv
_
6
,
2
.
154
:
tr̥tīyā
iti
vartate
/
miśra
ity
etad
uttarapadam
anupasargaṃ
tr̥tīyāntāt
param
antodāttaṃ
bhavati
asandhau
gamyamāne
/
guḍamiśrāḥ
/
tilamiśrāḥ
/
sarpirmiśrāḥ
/
miśram
iti
kim
?
guḍadhānāḥ
/
anupasargam
iti
kim
?
guḍasaṃmiśrāḥ
/
iha
anupasargagrahaṇaṃ
jñāpakam
anyatra
miśragahaṇe
sopasargagrahaṇasya
/
tena
miśraślakṣṇaiḥ
iti
sopasargeṇa
api
miśraśabdena
tr̥tīyāsamāso
bhavati
/
asandhau
iti
kim
?
brāhmaṇamiśro
rājā
/
brāhmaṇaiḥ
saha
saṃhitaḥ
aikārthyām
āpannaḥ
/
sandhiḥ
iti
hi
paṇabandhena
aikārthyam
ucyate
/
kecit
punar
āhuḥ
gr̥hyamāṇaviśeṣā
pratyāsattiḥ
sandhiḥ
iti
/
atra
rājño
brāhmaṇaiḥ
saha
deśapratyāsattāv
api
satyāṃ
mūrtivibhāgo
gr̥hyate
iti
brāhmaṇamiśro
rajā
iti
pratyudāhriyate
/
[#
690
]
udāharaṇeṣv
avibhāgāpattir
eva
guḍamiśrāḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL