Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
naño gunapratisedhe sampady-arha-hita-alamarthas taddhitah
Previous
-
Next
Click here to hide the links to concordance
naño
gu
ṇ
aprati
ṣ
edhe
sampādy
-
arha
-
hita
-
alamarthās
taddhitā
ḥ
||
PS
_
6
,
2
.
155
||
_____
START
JKv
_
6
,
2
.
155
:
sampādi
arha
hita
alam
ity
evam
arthā
ye
taddhitāḥ
tadantāni
uttarapadāni
naño
guṇapratiṣedhe
vartamānāt
parāṇi
antodāttāni
bhavanti
/
sampādi
-
karṇaveṣṭakābhyāṃ
sampādi
mukhaṃ
kārṇaveṣṭakikam
,
na
kārṇaveṣṭakikam
akārṇaveṣṭakikam
/
arhaṃ
-
chedamarhati
chaidikaḥ
,
na
chaidikaḥ
acchaidikaḥ
/
hita
-
vatsebhyo
hitaḥ
vatsīyaḥ
,
na
varsīyaḥ
avarsīyaḥ
/
alamartha
-
santāpāya
prabhavati
sāntāpikaḥ
,
na
sāntāpikaḥ
asāntāpikaḥ
/
nañaḥ
iti
kim
?
gardabharatham
arhati
,
gārdabharathikaḥ
/
vigārdabharathikaḥ
/
guṇapratiṣedhe
iti
kim
?
gārdabharathikādanyaḥ
agārdabharathikaḥ
/
guṇa
iti
taddhitārthapravr̥ttinimittaṃ
sampāditvādy
ucyate
/
tatpratiṣedho
yatra
+
ucyate
samāse
tatra
ayaṃ
vidhiḥ
karnaveṣṭakābhyāṃ
/
sampādi
mukham
iti
/
sampādyarhahitālamarthāḥ
iti
kim
?
pāṇinīyam
adhīte
pāṇinīyaḥ
,
na
pāṇinīyaḥ
apāṇinīyaḥ
/
taddhitāḥ
iti
kim
?
anyāṃ
voḍhumarhati
kanyāvoḍhā
,
na
voḍhā
avoḍhā
/
arhe
kr̥tyatr̥caś
ca
(*
3
,
3
.
169
)
iti
tr̥c
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL