Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kr̥tya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2.160 ||


_____START JKv_6,2.160:

kr̥tya uka iṣṇuc ity evam antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ bhavanti /
kr̥tya - akartavyam /
aka-raṇīyam /
uka - anāgāmukam /
anapalāṣukam /
iṣṇuc - analaṅkariṣṇuḥ /
anirākariṣṇuḥ /
iṣṇuj - grahaṇe kartari bhuvaḥ khiṣṇuc (*3,2.57) ity asya dvyanubandhakasya api grahaṇam ikārāder vidhānasāmarthyād bhavati /
anāḍhyambhaviṣṇuḥ /
asubhagambhaviṣṇuḥ /
cārvādayaḥ - acāruḥ /
asādhuḥ /
ayaudhikaḥ /
avadānyaḥ /
cāru /
sādhu /
yaudhika /
anaṅgamejaya /
atra dvitīye nañsamāse 'ntodāttatvam /
ananaṅgamejayaḥ /
vadānya /
akasmāt /
atra api dvitīye nañsamāse 'ntodāttatvam /
anakasmāt /
avartamānavardhamānatvaramāṇadhriyamāṇa. rocamānaśobhamānāḥ sañjñāyām /
ete vartamānādayaḥ sañjñāyāṃ draṣdavyāḥ /
vikārasadr̥śe vyastasamaste /
avikāraḥ /
asadr̥śaḥ /
avikārasadr̥śaḥ /
gr̥hapati /
gr̥hapatika /
rājāhnoś chandasi /
arājā /
anahaḥ /
bhāṣāyāṃ nañsvara eva bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL