Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
krrtya-uka-isnuc-carv-adayas ca
Previous
-
Next
Click here to hide the links to concordance
kr
̥
tya-
uka
-
i
ṣṇ
uc-
cārv
-
ādayaś
ca
||
PS
_
6
,
2
.
160
||
_____
START
JKv
_
6
,
2
.
160
:
kr̥tya
uka
iṣṇuc
ity
evam
antāś
cārvādayaś
ca
nañaḥ
uttare
'
ntodāttāḥ
bhavanti
/
kr̥tya
-
akartavyam
/
aka
-
raṇīyam
/
uka
-
anāgāmukam
/
anapalāṣukam
/
iṣṇuc
-
analaṅkariṣṇuḥ
/
anirākariṣṇuḥ
/
iṣṇuj
-
grahaṇe
kartari
bhuvaḥ
khiṣṇuc
(*
3
,
2
.
57
)
ity
asya
dvyanubandhakasya
api
grahaṇam
ikārāder
vidhānasāmarthyād
bhavati
/
anāḍhyambhaviṣṇuḥ
/
asubhagambhaviṣṇuḥ
/
cārvādayaḥ
-
acāruḥ
/
asādhuḥ
/
ayaudhikaḥ
/
avadānyaḥ
/
cāru
/
sādhu
/
yaudhika
/
anaṅgamejaya
/
atra
dvitīye
nañsamāse
'
ntodāttatvam
/
ananaṅgamejayaḥ
/
vadānya
/
akasmāt
/
atra
api
dvitīye
nañsamāse
'
ntodāttatvam
/
anakasmāt
/
avartamānavardhamānatvaramāṇadhriyamāṇa
.
rocamānaśobhamānāḥ
sañjñāyām
/
ete
vartamānādayaḥ
sañjñāyāṃ
draṣdavyāḥ
/
vikārasadr̥śe
vyastasamaste
/
avikāraḥ
/
asadr̥śaḥ
/
avikārasadr̥śaḥ
/
gr̥hapati
/
gr̥hapatika
/
rājāhnoś
chandasi
/
arājā
/
anahaḥ
/
bhāṣāyāṃ
nañsvara
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL