Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
vyavayino 'ntaram
Previous
-
Next
Click here to hide the links to concordance
vyavāyino
'
ntaram
||
PS
_
6
,
2
.
166
||
_____
START
JKv
_
6
,
2
.
166
:
vyavāyī
vyavadhātā
,
tadvācinaḥ
pramanataraṃ
bahuvrīhau
samāse
antodāttaṃ
bhavati
/
vastrāntaraḥ
/
paṭāntaraḥ
/
kambalāntaraḥ
/
vastramantaraṃ
vyavadhāyakaṃ
yasya
sa
vastrāntaraḥ
/
vastravyavadhāyakaḥ
ityarthaḥ
/
vyavāyinaḥ
iti
kim
?
ātmāntaraḥ
/
ātmā
svabhāvo
'
ntaro
'
nyo
yasya
asau
ātmāntaraḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL