Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
nistha-upamanad anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
ni
ṣṭ
hā-
upamānād
anyatarasyām
||
PS
_
6
,
2
.
169
||
_____
START
JKv
_
6
,
2
.
169
:
niṣṭhāntāt
upamānavācinaś
ca
mukhaṃ
svāṅgam
uttarapadam
anyatarasyām
bahuvrīhau
samāse
'
ntodāttaṃ
bhavati
/
prakṣālitamukhaḥ
,
prakṣālitamukhaḥ
,
prakṣālitamukhaḥ
/
yadā
+
etad
uttarapadāntodāttatvaṃ
na
bhavati
tadā
niṣṭhopasargapūrvam
anyatarasyām
(*
6
,
2
.
110
)
iti
pakṣe
pūrvapadāntodāttatvaṃ
,
tadabhāvapakṣe
'
pi
pūrvapadaprakr̥tisvaratvena
gatisvaraḥ
iti
trīṇyudāharaṇāni
bhavanti
/
upamānāt
-
siṃhamukhaḥ
,
siṃhamukhaḥ
/
vyāghramukhaḥ
,
vyāghramukhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL