Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
jati-kala-sukha-adibhyo 'nacchadanat kto 'krrta-mita-pratipannah
Previous
-
Next
Click here to hide the links to concordance
jāti
-
kāla
-
sukha
-
ādibhyo
'
nācchādanāt
kto
'
kr
̥
ta-
mita
-
pratipannā
ḥ
||
PS
_
6
,
2
.
170
||
_____
START
JKv
_
6
,
2
.
170
:
jātivācinaḥ
ācchādanavarjitāt
kālavācinaḥ
sukhādibhyaś
ca
paraṃ
ktāntaṃ
kr̥tamitapratipannān
varjayitvā
bahuvrīhau
samāse
'
ntodāttaṃ
bhavati
/
sāraṅgajagdhaḥ
/
palāṇḍubhakṣitaḥ
/
surāpītaḥ
/
kāla
-
māsajātaḥ
/
saṃvatsarajātaḥ
/
dvyahajātaḥ
/
tryahajātaḥ
/
sukhādibhyaḥ
-
sukhajātaḥ
/
duḥkhajātaḥ
/
tr̥prajātaḥ
/
jātyādibhyaḥ
iti
kim
?
putrajātaḥ
/
āhitāgnyāditvāt
paranipātaḥ
/
anācchādanāt
iti
kim
?
vastracchannaḥ
/
vasanacchannaḥ
/
akr̥tamitapratipannāḥ
iti
kim
?
kuṇḍakr̥taḥ
/
kuṇḍamitaḥ
/
kuṇḍapratipannaḥ
/
etesu
bahuvrīhiṣu
niṣṭhāntasya
pūrvanipāto
na
bhavaty
eva
asmād
eva
jñāpakāt
/
pratyudāharaṇeṣu
pūrvapadaprakr̥tisvaro
yojayitavyaḥ
/
sukhādayastr̥tīye
'
dhyāye
paṭhyante
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL