Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kr̥ta-mita-pratipannā || PS_6,2.170 ||


_____START JKv_6,2.170:

jātivācinaḥ ācchādanavarjitāt kālavācinaḥ sukhādibhyaś ca paraṃ ktāntaṃ kr̥tamitapratipannān varjayitvā bahuvrīhau samāse 'ntodāttaṃ bhavati /
sāraṅgajagdhaḥ /
palāṇḍubhakṣitaḥ /
surāpītaḥ /
kāla - māsajātaḥ /
saṃvatsarajātaḥ /
dvyahajātaḥ /
tryahajātaḥ /
sukhādibhyaḥ - sukhajātaḥ /
duḥkhajātaḥ /
tr̥prajātaḥ /
jātyādibhyaḥ iti kim ? putrajātaḥ /
āhitāgnyāditvāt paranipātaḥ /
anācchādanāt iti kim ? vastracchannaḥ /
vasanacchannaḥ /
akr̥tamitapratipannāḥ iti kim ? kuṇḍakr̥taḥ /
kuṇḍamitaḥ /
kuṇḍapratipannaḥ /
etesu bahuvrīhiṣu niṣṭhāntasya pūrvanipāto na bhavaty eva asmād eva jñāpakāt /
pratyudāharaṇeṣu pūrvapadaprakr̥tisvaro yojayitavyaḥ /
sukhādayastr̥tīye 'dhyāye paṭhyante //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL