Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bahor nañvad uttarapadabhumni
Previous
-
Next
Click here to hide the links to concordance
bahor
nañvad
uttarapadabhūmni
||
PS
_
6
,
2
.
175
||
_____
START
JKv
_
6
,
2
.
175
:
utarapadārthabahutve
yo
bahuśabdo
vartate
tasmāt
naña
iva
svaro
bhavati
/
nañsubhyām
(*
6
,
2
.
172
)
ity
uktam
,
bahor
api
tathā
bhavati
/
bahuyavo
deśaḥ
bahuvrīhiḥ
/
bahutilaḥ
/
kapi
pūrvam
(*
6
,
2
.
173
)
ity
uktam
,
bahor
api
tathā
bhavati
/
bahukumārīko
deśaḥ
/
bahuvr̥ṣalīkaḥ
/
bahubrahmabandhūkaḥ
/
hrasvānte
'
nto
'
ntyāt
pūrvam
(*
6
,
2
.
174
)
ity
uktam
,
bahor
api
tathā
bhavati
/
bahuyavako
deśaḥ
/
bahuvrīhikaḥ
/
bahumāṣakaḥ
/
naño
jaramaramitramr̥tāḥ
(*
6
,
2
.
116
)
ity
uktam
,
bahor
api
tathā
bhavati
/
bahujaraḥ
/
bahumaraḥ
/
bahumitraḥ
/
bahumr̥taḥ
/
uttarapadabhūmni
iti
kim
?
bahuṣu
manaḥ
asya
bahumanāḥ
ayam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL