Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

upasargāt svāga dhruvam aparśu || PS_6,2.177 ||


_____START JKv_6,2.177:

upasargāt svāṅgaṃ dhruvaṃ parśuvarjitam antodāttaṃ bhavati bahuvrīhau samāse /
prapr̥ṣṭhaḥ /
prodaraḥ /
pralalāṭaḥ /
dhruvam ity ekarūpam ucyate, dhruvam asya śītam iti yathā /
satataṃ yasya pragataṃ pr̥ṣṭhaṃ bahvati sa prapr̥ṣṭhaḥ /
upasargāt iti kim ? darśanīyalalāṭaḥ /
svāṅgam iti kim ? praśākho vr̥kṣaḥ /
dhruvam iti kim ? udbāhuḥ krośati /
aparśu iti kim ? utparśuḥ /
viparśuḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL