Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
upasargat svangam dhruvam aparsu
Previous
-
Next
Click here to hide the links to concordance
upasargāt
svā
ṅ
ga
ṃ
dhruvam
aparśu
||
PS
_
6
,
2
.
177
||
_____
START
JKv
_
6
,
2
.
177
:
upasargāt
svāṅgaṃ
dhruvaṃ
parśuvarjitam
antodāttaṃ
bhavati
bahuvrīhau
samāse
/
prapr̥ṣṭhaḥ
/
prodaraḥ
/
pralalāṭaḥ
/
dhruvam
ity
ekarūpam
ucyate
,
dhruvam
asya
śītam
iti
yathā
/
satataṃ
yasya
pragataṃ
pr̥ṣṭhaṃ
bahvati
sa
prapr̥ṣṭhaḥ
/
upasargāt
iti
kim
?
darśanīyalalāṭaḥ
/
svāṅgam
iti
kim
?
praśākho
vr̥kṣaḥ
/
dhruvam
iti
kim
?
udbāhuḥ
krośati
/
aparśu
iti
kim
?
utparśuḥ
/
viparśuḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL