Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

parer abhitobhāvi maṇḍalam || PS_6,2.182 ||


_____START JKv_6,2.182:

parer uttaram abhitobhavivacanaṃ maṇḍalaṃ ca antodāttaṃ bhavati /
parikūlam /
paritīram /
parimaṇḍalam /
bahuvrīhir ayaṃ prādisamāso 'vyayībhāvo /
avyayībhāvapakṣe 'pi hi pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu (*6,2.33) iti pūrvapadaprakr̥tisvaratvaṃ prāptam anena bādhyate /
abhitaḥ ity ubhayataḥ /
abhito bhāvo 'sya asti iti tadabhitobhāvi /
yac ca+evaṃ svabhāvaṃ kūlādi tad abhitobhāvigrahaṇena gr̥hyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#696]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL