Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
parer abhitobhavi mandalam
Previous
-
Next
Click here to hide the links to concordance
parer
abhitobhāvi
ma
ṇḍ
alam
||
PS
_
6
,
2
.
182
||
_____
START
JKv
_
6
,
2
.
182
:
parer
uttaram
abhitobhavivacanaṃ
maṇḍalaṃ
ca
antodāttaṃ
bhavati
/
parikūlam
/
paritīram
/
parimaṇḍalam
/
bahuvrīhir
ayaṃ
prādisamāso
'
vyayībhāvo
vā
/
avyayībhāvapakṣe
'
pi
hi
pari
-
praty
-
upa
-
apā
varjyamāna
-
ahorātra
-
avayaveṣu
(*
6
,
2
.
33
)
iti
pūrvapadaprakr̥tisvaratvaṃ
prāptam
anena
bādhyate
/
abhitaḥ
ity
ubhayataḥ
/
abhito
bhāvo
'
sya
asti
iti
tadabhitobhāvi
/
yac
ca
+
evaṃ
svabhāvaṃ
kūlādi
tad
abhitobhāvigrahaṇena
gr̥hyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
696
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL