Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nirudakādīni ca || PS_6,2.184 ||


_____START JKv_6,2.184:

nirudakādīni ca śabdarūpāṇy antodāttāni bhavanti /
nirudakam /
nirulapam /
nirupalam ity anye paṭhanti /
nirmaśakam /
nirmakṣikam /
eṣāṃ prādisamāso bahuvrīhir /
avyayībhāve tu samāsāntodāttatvena+eva siddham /
niṣkālakaḥ /
niṣkrāntaḥ kālakāt iti kanpratyayāntena kālaśabdena prādisamāsaḥ /
niṣkālikaḥ ity anye pathanti /
niṣpeṣaḥ /
dustarīpaḥ /
avitr̥̄str̥̄tantribhya īḥ, tarīḥ /
tāṃ pāti iti tarīpaḥ /
kutsitaḥ tarīpaḥ dustarīpaḥ /
nistarīpaḥ iti kecit paṭhanti /
apare nistarīkaḥ iti /
te tarīśabdānte bahuvrīhau kapaṃ kurvanti /
nirajinam /
udajinam /
upājinam /
parerhastapādakeśakarṣāḥ /
parihastaḥ /
paripādaḥ /
parikeśaḥ /
parikarṣaḥ /
nirudakādir ākr̥tigaṇaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL