Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
nirudakadini ca
Previous
-
Next
Click here to hide the links to concordance
nirudakādīni
ca
||
PS
_
6
,
2
.
184
||
_____
START
JKv
_
6
,
2
.
184
:
nirudakādīni
ca
śabdarūpāṇy
antodāttāni
bhavanti
/
nirudakam
/
nirulapam
/
nirupalam
ity
anye
paṭhanti
/
nirmaśakam
/
nirmakṣikam
/
eṣāṃ
prādisamāso
bahuvrīhir
vā
/
avyayībhāve
tu
samāsāntodāttatvena
+
eva
siddham
/
niṣkālakaḥ
/
niṣkrāntaḥ
kālakāt
iti
kanpratyayāntena
kālaśabdena
prādisamāsaḥ
/
niṣkālikaḥ
ity
anye
pathanti
/
niṣpeṣaḥ
/
dustarīpaḥ
/
avitr̥
̄
str̥
̄
tantribhya
īḥ
,
tarīḥ
/
tāṃ
pāti
iti
tarīpaḥ
/
kutsitaḥ
tarīpaḥ
dustarīpaḥ
/
nistarīpaḥ
iti
kecit
paṭhanti
/
apare
nistarīkaḥ
iti
/
te
tarīśabdānte
bahuvrīhau
kapaṃ
kurvanti
/
nirajinam
/
udajinam
/
upājinam
/
parerhastapādakeśakarṣāḥ
/
parihastaḥ
/
paripādaḥ
/
parikeśaḥ
/
parikarṣaḥ
/
nirudakādir
ākr̥tigaṇaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL